पृष्ठम्:अलङ्कारमणिहारः.pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
82
अलंकारमणिहारे

 अत्र श्रीनिवासदिव्यविग्रहरुचिमेचकितं भुजगशिखरिशिखरं स्वेनैव प्रावृषि नीलाम्बुदैः करम्भितेनोपमीयत इति तत्सादृश्यवारणाय भूतान्तं विशेषणम् । न ह्यत्र सादृश्यवर्णनस्य फलं द्वितीयसब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः ॥

 वदने पृदाकुगिरिवरसदनस्य हरेस्स्मितप्रभा लसति । शारदरविकरविकसितनीरज इव चन्द्रचन्द्रिका सान्द्रा ॥ १३३ ॥

 इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गवारणायैकोपमानोपमेयकमिति । अत्रासत उपमानस्य कल्पनया सदुपमानमं अस्तीति द्वितीयसदृशव्यवच्छेदस्यास्ति प्रतीतिः ।

 उदाहरणं--

 विधुतत्रिविधावधिकं वेदस्त्वां वदतु निस्समं भगवन् । निपुणं विचिन्तने पुनरूपमा भवतोऽस्ति ननु भवानेव ॥ १३४ ॥

 विधुतः त्रिविधोऽवधिः देशकालवस्तुपरिच्छेदो यस्य तं तथोक्तं ‘सत्यं ज्ञानमनन्तम्' इति श्रुतेः । त्वां वेदः 'न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतिः निस्समं द्वितीयसदृशवस्तुरहितं वदतु । उपमासदृश इत्यर्थः ‘प्रतिकृतिरुपमोपमानं स्यात्' इत्यमरः । ‘सहकार न प्रपेदे मधुपेन तवोपमा जगति' इति प्रयोगश्च ॥

 यथा वा --

 अखिलं भुवनं विचितं तेषां स्वरूपमपि विदि-