पृष्ठम्:अलङ्कारमणिहारः.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
68
अलंकारमणिहारे

 यथावा--

 अपि सुमनःकुलजाताः खेटास्त्वन्महिमसम्पदनभिज्ञाः । अपि सुमनःकुलजाताः कीटा इव दूरतस्त्याज्याः ॥ १०५ ॥

 सुमनःकुले विद्वद्वंशे द्वितीयार्धे कुसुमसमुदये जाताः खेटाः गर्ह्या जनाः ‘कुपूयकुत्सितावद्यखेटगर्ह्याणकस्समाः' इत्यमरः । अत्र भगवन्महिमसम्पदनभिज्ञानां गर्ह्यजनानां कीटानां च दूरतस्त्याज्यत्वरूपोऽनुगामी धर्मः विद्वद्वंशजातत्वकुसुमसमूहभवत्वयोर्बिम्बप्रतिबिम्बभावमपेक्ष्य लब्धात्मकः ॥

 यथावा--

 परतासौशील्याभ्यां दुरधिगमो नाथ भवसि सुगमश्च । उच्चैस्त्वफलित्वाभ्यामुत्तमनग इव नृणां खगगिरीन्दो ॥ १०६ ॥

 अत्र दुरधिगमत्वं सुगमत्वं च परत्वसौशील्ययोरुच्चैस्त्वफलित्वयोश्च बिम्बप्रतिबिम्बभावमपेक्ष्य लब्धात्मकमनुगामी साधारणो धर्मः । अत्राद्यं मालारूपं, द्वितीयं यमकेन तृतीयं यथासङ्ख्येन सङ्कीर्णमिति विशेषः ॥

 यथा वा--

 सम्राज इवानम्रा भूपालातित्यमप्यनतिवेलाः । शिरसा दधते शासनमरविंदासनमुखाश्च तव भूमन् ॥ १०७ ॥

 सम्राज इति षष्ठ्यन्तं पदम् । अत्रानम्रत्वादिकं सामा-