पृष्ठम्:अलङ्कारमणिहारः.pdf/५४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
538
अलंकारमणिहारे

 यथावा--

 गृह्णाति को नु हृदयान्यबलानां भुवि निसर्गचपलानाम् । दरमनभिमुखे भगवति चिरपरिचितमपि नरं त्यजति संपत् ॥ ८०१ ॥

 अत्र समर्थकत्वेन वर्तते ॥

 प्रसृमरघृणयो मणयो हारगताश्शौरिहृत्पदगताय । प्राभृतमर्पयितुं मणिवराय मन्ये प्रसारयन्ति करान् ॥ ८०२ ॥

 अत्र साम्राज्यसिंहासनाधिरूढसार्वभौमोपहारार्पणपरपरिच्छिन्नजनपदाधिपनरपतिसमुदयव्यवहारमूला करप्रसारणोत्प्रेक्षा । अनेनैव पथा अचेतनव्यवहारे प्रस्तुते चेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रेक्षायां, चेतनव्यवहारे प्रस्तुते चाचेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम् । सारूप्यादपीयं समासोक्तिर्भवतीति दीक्षितैरभ्यधायि। न क्षमते तां समासोक्तिजीवातोर्विशेषणसाम्यस्य ‘पुरा यत्र स्रोतः’ इत्यत्राभावेन समासोक्तिताया एवानुपपत्तेरिति वदन्रसगङ्गाधरकृत् । तन्मते-‘पुरा यत्र स्त्रोतः इत्यादावप्रस्तुतप्रशंसैव, तथैव तेनव्यवस्थापनात् । तत्सर्वमप्युपरिष्टादप्रस्तुतप्रशंसालंकारनिरूपणावसरे दर्शयिष्यामः ॥

इत्यलंकारमणिहारे समासोक्तिसरः पञ्चविंशः.

पूर्वभागस्समाप्तः.