पृष्ठम्:अलङ्कारमणिहारः.pdf/५३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
533
समासोक्तिसरः (२५)

तगणेन युतोऽशुभं प्रदत्ते विपमिश्रौदनवत्कवेश्च नेतुः ॥
यस्य यस्य तु शुभाऽधिदेवता तस्य तस्य तु गणस्य सौम्यता ।
यस्य यस्य भवतीह साऽन्यथा क्रूरता भवति तस्य तस्य हि ॥

इति । एवंच नगणोपक्रमेऽस्मिन्वृत्ते नगणस्य ग्रहविधुरतया सर्वगणयोगेऽपि शुभप्रदत्वात् बुधादिदेवताकस्य मगणादेरिव रिपुपापग्रहदेवताकत्वप्रयुक्ताशुभगणसंबन्धनिबन्धनाशुभत्वानवकाशान्निसर्गत एव शुभयोर्मगणयगणयोर्योगाच्च लक्ष्मीप्रदत्वमिति ध्येयम् । अत्रेदं बोध्यम् –‘नद्युतश्च' इति काप सिद्धे उरःप्रभृतिषु लक्ष्मीशब्दपाठस्य एकवचनान्तलक्ष्मीशब्दावयवकबहुव्रीहेरेव नित्यं कप्, अन्यत्र ‘शेषाद्विभाषा' इति विकल्प एवेति नियमार्थताया उक्तत्वादिह च बहुवचनान्तलक्ष्मीशब्देन विग्रहस्य प्रदर्शितत्वान्न नित्यकप्प्रसक्तिः । ‘शेषाद्विभाषा' इति कपश्च वैकल्पिकतयाऽत्र तस्याविवक्षणम् । नाप्युपसर्जनहृस्वः ‘गोस्त्रियोः' इत्यनेन स्त्रीप्रत्ययान्तस्यैव ह्रस्वविधानात् । लक्ष्मीशब्दस्य च स्त्रीप्रत्ययान्तत्वाभावादिति । अत्र लौकिके प्रस्तुतव्यवहारे अप्रस्तुतच्छन्दश्शास्त्रीयव्यवहारारोपः ॥

 यथावा--

 रमणीयसन्धिबन्धं हृद्याङ्कं सर्वतोऽभिनन्द्यरसम् । रूपं तवाभिरूपं विलोक्य सभ्या मुकुन्दयान्ति मुदम् ॥ ७९४ ॥

रमणीयस्सन्धिबन्धो यस्य तत् । अनेन--

अङ्गप्रत्यङ्गकानां यस्सन्निवेशो यथोचितम् ॥
सुस्निग्धसंधिबन्धं यत्तत्सौन्दर्यमितीर्यते ।

इत्युक्तलक्षणसौन्दर्यवत्त्वं द्योतितम् । पक्षे रमणीयाः सन्धीनां ।