पृष्ठम्:अलङ्कारमणिहारः.pdf/५२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
522
अलंकारमणिहारे

 यथावा--

 देवच्छन्दानुगुणास्तमुपासीनाश्श्रितोज्ज्वलनसृतयः । मुक्ताख्यां लभमाना मणयोऽश्नुवते हरेः परं धाम ॥ ७८६ ॥

 देवच्छदस्य शतयष्टिकमुक्ताहारस्य ‘देवच्छन्दोऽसौ शतयष्टिकः' इत्यमरः । अनुगुणाः अनुरूपाः तद्घटनार्हा इत्यर्थः । अत एव तं देवच्छन्दं उपासीना आश्रिता इत्यर्थः । श्रितोज्ज्वलनसृतयः। श्रिता प्राप्ता उज्ज्वलनस्य उत्कृष्टप्रकाशस्य सृतिः सरणं प्रसरः यैस्ते तथोक्ताः मुक्ता इत्याख्यां लभमानाः मणयः मोक्तिकानीत्यर्थः । हरेः श्रीनिवासस्य परं धाम दिव्यविग्रहं ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः। अश्नुवते प्राप्नुवन्ति तत्र प्रकाशन्त इति भावः ।

 अन्यत्र देवस्य परमात्मनः 'अध्यात्मयोगाधिगमेन देवम्' इत्यादौ देवशब्दस्य परमात्मनि प्रयोगात् । छन्दः अभिप्रायः वशो वा ‘अभिप्रायवशौ छन्दौ' इत्यमरः । तस्यानुगुणाः भगवदधीनस्वरूपस्थितिप्रवृत्तय इति यावत् । तं देवमेव 'सर्वं वाक्यं सावधारणम्' इति न्यायात् । न तु तत्प्रतीकं नामादिकमिति भावः । उपासीनाः । अत एव श्रितोज्ज्वलनसृतयः प्राप्तोत्तमार्चिरादिमार्गास्सन्तः ‘पदवी सृतिः' इत्यमरः । मुक्ताः प्रकृतिबन्धविसृष्टा इति भावः । हरेः परं धाम अश्नुवते 'तद्विष्णोः परमं पदम्’ इत्युक्तमप्राकृतं देशविशेषं विन्दन्तीत्यर्थः । अत्रापि पूर्ववदेव लौकिके व्यवहारे शस्त्रीयव्यवहारारोपः ॥

 यथावा--

 मुक्ताः कतिचन मणयोतनवश्श्रीनाथ मूर्ति-