पृष्ठम्:अलङ्कारमणिहारः.pdf/५२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
519
समासोक्तिसरः (२५)

क्षणमव्यथत्वादीनाम् । अत्र श्रुतीतिहासादिव्यवहारे प्रकृते अप्रकृतस्य ।

देहो लघुर्व्यपगतक्लममोहतापः
पाको मुखे करणसौष्ठवमव्यथत्वम् ।
स्वेदः क्षवः प्रकृतियोगिमदोऽन्नलिप्सा
कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि ॥

इति बाहटोपदर्शितविगतज्वरपुरुषव्यवहारस्यारोपः । कान्तस्य ज्वरादिशमयितृत्वं योगरत्नाकरे-

ये गुणा मृतरूप्यस्य ते गुणाः कान्तभस्मनः ।

इति रूप्यभस्मगुणातिदेशाल्लभ्यते । तथाच तत्रैव रजतभस्मगुणा निरूप्यन्ते-

तारं शीतकषायमम्लमधुरं दोषत्रयच्छेदनं
स्निग्धं दीपनमक्षिकुक्षिगदजिद्दाहं विषार्तिं हरेत् ।
मेदोद्भेदिमदात्ययात्ययकरं कान्त्यायुरारोग्यकृत्
यक्ष्मापस्मृतिशूलपाण्डुपलितप्लीहज्वरघ्नं परम् ॥ इति ॥

 एवमारोप्यारोपविषययोश्शास्त्रीयव्यवहारयोर्विजातीयत्वे दर्शितान्युदाहरणानेि । तयोस्सजातीयत्वेऽपीयं संभवति । यथा-

 सहकार्येऽहंकारे महति विलीने तवेक्षणाद्भगवन् । प्रकृतिस्थोऽयमियं धीर्विलीयते त्वयि ततः परे देवे ॥ ७८४ ॥

 हे भगवन्! तव ईक्षणात् कटाक्षात् सहकार्ये कार्येण वक्ष्यमणेन सह वर्तत इति तथोक्ते महति अपरिच्छेद्ये अहंकारे।