पृष्ठम्:अलङ्कारमणिहारः.pdf/५२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
515
समासोक्तिसरः (२५)

इति ज्योतिश्शास्त्रीयव्यवहारस्याप्रस्तुतस्यारोपः ॥

 यथावा-

 प्रास्यावैद्यान्गुरुणा दत्तं वैद्येन लोकनाथरसम् । पुरुषो निषेवमाणः पुण्यात्मा भवति विगतसर्वरुजः ॥ ७८१ ॥

 अवैद्यान् प्रकृतान् जनान् प्रास्य परित्यज्य-

अवैद्यः प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते ।
अवैद्येन न केनापि वैद्यः किंचित्समाचरेत् ॥

इति भगवच्छास्त्रोक्तेरिति भावः । वैद्येन ‘सा विद्या या विमुक्तये' इत्युक्तब्रह्मविद्याविदा। विद्याशब्दात् तद्वेदेत्यर्थे प्राग्दीव्यतीयोऽण् । गुरुणा आचार्येण । ‘आभ्यां पदाभ्यां तद्विज्ञानार्थम्’ इति श्रुत्युक्तश्रोत्रियब्रह्मनिष्ठगुरुशब्दार्थास्स्मारिताः । दत्तं अनुगृहीतं लोकनाथरसं भगवदनुभवानन्दं निषेवमाणः पुरुषः विगताः सर्वरुजाः यस्य स तथोक्तः ‘स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः' इत्यमरः । गळितसकलोपताप इत्यर्थः । पुण्यात्मा धन्यस्वभावः भवति ‘पुण्यवान्धन्यः' इत्यमरः । अत्र-

न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ॥

इति भूमविद्यागतश्रुत्यर्थस्स्मारितः।

 पक्षे-अवैद्यान् अभिषजः प्रास्य परिहृत्य गुरुणा श्रेष्ठेन वैधेन भिषजा दत्तं लोकनाथरसं तन्नामानमौषधविशेषं निषेवमाणः पुरुषः रोगीति भावः । विगतसर्वरुजः शान्तसकलरोगस्सन् वैद्यचिन्तामणौ लोकनाथरसस्वरूपं प्रपञ्च्य--

इत्ययं लोकनाथस्य रसस्सर्वरुजो जयेत् ।