पृष्ठम्:अलङ्कारमणिहारः.pdf/५१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
512
अलंकारमणिहारे

निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरावृताम् ॥

इत्यादिभगवच्छास्त्रोक्तेः,

आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ।

इति प्रपत्तेष्षाड्विध्योक्तिस्तु अङ्गाङ्गिसमुच्चयाभिप्राया । ‘षडङ्गं तमुपायं च' इत्यादौ षडङ्गत्वोक्तिरष्टाङ्गयोगव्यपदेशवत् । अन्यथा ‘पञ्चाङ्गसंयुतः ' इत्यनुपदोपदर्शितप्रमाणविरोधप्रसङ्गात् । अङ्गिनश्चात्र भरन्यासरूपत्वं ‘आत्मात्मीयभरन्यासो ह्यात्मनानिक्षेप उच्यते’ इति निर्धारितमिति व्यवस्थापितमाचार्यैः । पक्षे- पञ्चाङ्गस्य तिथ्यादिस्वरूपप्रकाशकस्य तिथिपत्रापरपर्यायस्य प्रपदनेन प्राप्त्या उपलक्षितः त्वामञ्चति प्राप्नोति पूजयति वा । अत्र भगवच्छास्त्रीयादिव्यवहारे प्रकृतेऽप्रकृतज्योतिश्शास्त्रीयव्यवहारारोप इति विशेषः ॥

 यथावा--

 प्रमदां हरेः पुरस्तात्प्रपद्य विन्देत यदि च साधुतुलाम् । मन्दप्युच्चगतिस्स्यान्मनुजो न तु जातु तर्हि नीचगतिः ॥ ७७९ ॥

 मन्दोपि अल्पोपि वा । भक्त्यादावपटुर्वा ‘मूढाल्पापटुनिर्भाग्यामन्दाः' इत्यमरः । अनेन भक्त्यादौ शक्त्यभावः इत्याद्यृक्ताधिकारसंपत्तिः पुरुषकारप्रपदनावश्यंभावश्च सूचितः । पुरस्तात् भगवत्प्रपदनात्पूर्वं हरेः प्रमदां भगवद्वल्लभां श्रियं