पृष्ठम्:अलङ्कारमणिहारः.pdf/५१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
511
समासोक्तिसरः (२५)

अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना ।

इत्यादिपराशराद्युक्तलक्षणातिथिसत्कारप्राप्तसौभाग्येत्यर्थः ॥

 पक्षे- सेव्येति भिन्नं पदम् । जातकादिफलजिज्ञासुभिस्सेवनीया । तिथयः प्रतिपदाद्याः वाराः भानुचन्द्रादिवासराः । अर्चतीत्यर्चा पचाद्यच् । तिथिवाराणामर्चा पूजयित्रीत्यर्थः । इदमपि भिन्नं पदं ‘वारस्सूर्यादिदिवसे बृन्दावसरयोरपि' इति रत्नमाला । सुष्ठु भानि अश्विन्यादीन्युडूनि गच्छति जानातीति सुभगा । अनघः भगवदेकविषयतया निरवद्यः योगः ध्यानं तस्य करणे निपुणात्मा कुशलमतिः । अन्यत्र हे अनघेति भगवतो विशेषणम् । योगाः विष्कम्भादयः । करणानि बवबालवादीनि तेषु निपुणात्मा तत्स्वरूपगुणादिपरिकलनशिक्षितधीरित्यर्थः ।

योगोऽपूर्वार्थसंप्राप्तौ संगतिध्यानयुक्तिषु ।
वपुस्स्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ इति,

करणमिह बवादौ कारणे क्षेत्रमुख्ये
वपुषि च रथबन्धे कर्मगीतेन्द्रियेषु ।

इति च मेदिनीरत्नमाले । अनेन विशेषणत्रयेण तिथिवारतारयोगकरणनिरूपणलक्षणपश्चाङ्गकरणनैपुणी सूचिता । ईदृशी भक्तततिः भक्तशब्देनात्र साधनभक्तिनिष्ठाः फलभक्तिनिष्ठा वा विवक्षिताः ‘फलसाधनभक्तिभ्यां भक्तावपि च दर्शिताः' इत्युभयोरपि भक्तशब्दव्यपदेश्यत्वस्याचार्येरनुगृहीतत्वात् । पञ्च अङ्गानि ‘अनुकूल्यस्य संकल्पः’ इत्युक्तानि आनुकूल्यसंकल्पप्रातिकूव्यवर्जनमहाविश्वासगोप्तृत्ववरणकार्पण्याख्यानि यस्य तत्प्रपदने अङ्गरूपं स्वतन्त्ररूपं वा भरन्यसनं तेन उपायभूतेन त्वां अञ्चतिं आराधयति-