पृष्ठम्:अलङ्कारमणिहारः.pdf/५११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
505
समासोक्तिसरः (२५)

गुरुलघुज्ञापकरेखास्सन्ति तथा तेन प्रकारेणैव शेषं अवशिष्टगुरुलघुरेखाः पूर्वपङ्क्त्यवसानपर्यन्तं न्यस्य भूयः पुनरपि तदधः तृतीयपङ्क्त्यादौ अमुं विधिं आदेर्गुरोरध इत्यादिकं कुर्यात् लिखेत् द्वितीयपङ्क्तौ आदौ गुर्वभावाद्द्वितीयस्थानगत एवाद्यो गुरुर्भवति । एवं तृतीयादौ तृतीयादिस्थानगत एवाद्य इति ध्येयम् । ऊने क्रमप्राप्तलेखनहीने लघुरेखायाः पूर्वत्र स्थाने वामभागे गुरूनेव वक्ररेखा एव दद्यात् लिखेत्। एवं कियन्तमवधिं लिखेदित्यत आह - यावदिति । यावता सर्वलघुः पादो भवेत् तावदयं विधिरिति भावः । एवं एवंचास्मिन्नुदाहरणपद्ये अत्युक्ताच्छन्दःप्रस्तारस्सर्वोपि प्रदर्शित इत्यवधेयम् । तत्र हि प्रथमं वृत्तं द्विगुरु द्वितीयं लघुगुर्वात्मकं तृतीयं गुरुलघ्वात्मकं चतुर्थं सर्वलघु इति चत्वारि वृत्तानि भवन्तीति । अत्रापि पूर्ववदेवारोपः ॥

 यथावा-

 अविसर्जनीयसत्त्वं स्वान्तस्तव दर्शनेन यो विन्देत । वाचस्पतिस्स भगवंश्छन्दसि साधुः प्रयोगतो लोकेऽपि ॥ ७७५ ॥

 हे भगवन्! तव दर्शनेन अवलोकनेन यः पुमान् स्वस्य अन्तः मनसि अविसर्जनीयं अपरित्याज्यं नैसर्गिकमित्यर्थः । सत्त्वं सत्त्वगुणं विन्देत-

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥

इति मोक्षधर्मोक्तेरिति भावः । स पुमान् वाचस्पतिः वाग्मी

सन् ‘वागीशो वाक्पतिस्समौ' इत्यमरः। बृहस्पतितुल्य इति वा- 'जीव आङ्गिरसो वाचस्पतिः' इत्यमरः । छन्दसि अभिलाषे

 ALANKARA
64