पृष्ठम्:अलङ्कारमणिहारः.pdf/५०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
498
अलंकारमणिहारे

यम् । सः शौरिः स्वस्मिन् स्वविषये आवश्यकं अवश्यकर्तव्यं शुभं कर्म--

न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् ।

इत्याद्युक्तमाराधनादिकं मां कारयतु `हृक्रोरन्यतरस्याम्' इति द्विकर्मकत्वम् । पक्षे -बहुधा बहुवारमिति यावत्। यद्वा-बहुप्रकारेण चैत्राद्याश्विनान्तमासेष्वनियमेनेत्यर्थः । तेष्वेव मासेष्वधिकमाससंभवात् । मासानां चान्द्रमासानां व्रजो निवहः ‘गोष्ठाध्वनिवहा व्रजाः' इत्यमरः । तस्मिन् भवतीति मासव्रजभूः ।

द्वात्रिंशद्भिर्गतैर्मासैर्दिनैष्षोडशभिस्तथा ।
घटिकानां चतुष्केण भवत्यधिकमासकः ॥

इति स्मरणात् । यः मलिम्लुचः-

एष षष्टिदिनो मासः पूर्वार्धस्तु मलिम्लुचः ।

इत्युक्तलक्षणः अधिमास इत्यर्थः । मलिम्लुचत्वं चास्य-

वत्सरान्तर्गतः पापो यज्ञानां फलनाशकृत् ।
नैर्ऋतैर्यातुधानैश्च समाक्रान्तो विनाशकैः ॥
मलिम्लुचैस्समाक्रान्तस्सूर्यसंक्रान्तिवर्जितः ।
मलिम्लुचं तं जानीयाद्गर्हितं सर्वकर्मसु ।

इति शतातपोक्तरीत्या तस्करैर्यातुधानैराक्रान्तत्वादिति ध्येयम् ।

मलिम्लुचो मासभेदे चोरज्वलनयोः पुमान् ।

इति मेदिनी । सः निषिद्धोपि-

मलिम्लुचस्तुं यो मासस्स मासः पापसंज्ञितः ।
त्यक्त्वा तमुत्तरे कुर्यात्पितृदेवादिकाः क्रियाः ॥
वर्जितः पितृदेवाभ्यां स मासः पापसंज्ञितः ।