पृष्ठम्:अलङ्कारमणिहारः.pdf/५०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
496
अलंकारमणिहारे

नाम अस्वाधीनसहकार्यनपेक्षत्वम् । तदुक्तं ‘तेजस्त्वनन्यापेक्षता' इति ।

सहकार्यनपेक्षा मे सर्वकार्याविधौ हि या ।
तेजष्षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः ॥

इति च, यद्वा--

ज्योतींष्यादित्यवद्राजन्कुरून् प्रच्छादयन् श्रिया ।

इति निदर्शितं पराभिभवसामर्थ्यं,

पराभिभवसामर्थ्यं तेजः केचित्प्रचक्षते ।

इत्युक्तेः । जगतां प्रथमे कारणे इत्यर्थः । एतैर्विशेषणैः ‘महाशक्तिर्महाद्युतिः, महातेजा महोरगः, ओजस्तेजोद्युतिधरः, सिद्धिस्सर्वादिरच्युतः’ इत्यादीनि स्मारितानि । अत एव असर्वसाधारणे सकललोकविलक्षणे त्वयि नित्यः शाश्वतः वशी वशः प्रभुत्वमस्यास्तीति वशी भावस्सत्ता प्रभुत्ववैशिष्ट्येन स्थितिरित्यर्थः । भाति 'सर्वस्य वशी’ इत्येतदत्राभिसंहितम् । यद्वा- वशी प्राभववान् भावः क्रिया विभूतिर्वा । अथवा– वशो जन्म तदस्यास्तीति वशी अवशिनः वशिनस्संपद्यमानस्य भावः वशीभावः, अभूततद्भावे च्विः । अनित्य इति छेदः । अनित्यः अकर्मवश्यत्वेनेच्छापरिगृहीततया कादाचित्क इति भावः । यद्वा-भावः वशीति योजना । भावः जन्म । वशोऽस्यास्तीति वशी । वश इच्छा ऐच्छिक इत्यर्थः । अभिप्रायस्तु पूर्ववदेव । अत्र ‘इच्छागृहीताभिमतोरुदेहः' इत्यादिकमनुसंधेयम् । अत एव अनित्यः उक्तोऽर्थः । यद्वा-जगतामित्येतदत्रैव संबध्यते । जगतां वशीभावः आयत्तत्वं 'वशो जन्मस्पृहायत्तेष्वयत्तत्वप्रभुत्वयोः' इति हेमचन्द्रः। सुतरां भाति प्रकाशते । अस्मिन्पक्षे प्रथमेत्यस्यैव सर्वजगदादिकारणेत्यर्थः ॥