पृष्ठम्:अलङ्कारमणिहारः.pdf/५०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
495
समासोक्तिसरः (२५)

पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः ।
किमेवं निर्दोषः क इह जगतीति त्वमुचितैः
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥

इत्याद्युक्तरीत्या भगवन्मानसप्रसादनैकव्यापारेति भावः ।

अत्र-

अपराधैकसक्तानामनर्हाणां चिरं नृणाम् ।
भर्तुराश्रयणे पूर्वं स्वयं पुरुषकारताम् ॥
वाल्लभ्येनानुतिष्ठन्ती वात्सल्याद्युपबृंहणीम् ।
उपायसमये भर्तुर्ज्ञानशक्त्यादिवर्धनीम् ॥

इत्यादिकं च स्मर्तव्यम् । पक्षे—प्रिये शृण्वतां प्रीतिजनके शान्तिश्चानुशासनं चेति पर्वणी यस्यां सा तथोक्ता । हितः श्रेयःप्रदः उद्योग इति पर्व यस्यां सा तथोक्ता च । कमला श्रीः भविनां संसारिणां भवभयं शमयति । अत्र पञ्चरात्रादिशास्त्रीये व्यवहारे प्रस्तुते भारतसंहिताव्यवहारस्यारोप इति विशेषः ।

 यथावा--

 सुप्रथतेजसि जगतां प्रथमे दिव्यस्वभा वशी भावः । त्वयि भात्यच्युत सुतरामसर्वसाधारणेनित्यः ॥ ७७१ ॥

 दिव्या रमणीया स्वभाः ‘न तत्र सूर्यो भाति' इत्या दिना 'तस्य भासा सर्वमिदं विभाति’ इत्युक्तप्रकारा दीप्तिः यस्य तस्य संबुद्धिः हे दिव्यस्वभाः! हे अच्युत ! शोभना प्रथा यस्य तत्तथोक्तं तेजः यस्य तस्मिन् सुप्रथतेजसि । तेजो