पृष्ठम्:अलङ्कारमणिहारः.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
44
अलंकारमणिहारे

भवानिव महाराज देवराजो विराजते ।
अलमंशुमतः कक्ष्यामारोढुं तेजसा नृपः ॥
इत्येवमादि सौभाग्यं न जहात्येव जातुचित् ।
अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥
हंसीव धवळश्चन्द्रस्सरांसीवामलं नभः ।
भर्तृभक्तो नरश्श्वेव खद्योतो भाति भानुवत् ॥
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् । इति ।

 धर्मभेदे यथा--

 जलधिवदतिगम्भीरा जलरुहदळवन्नितान्तसुकुमाराः । कल्पागमवदुदाराः कल्पन्तां नश्शुभाय हरिदाराः ॥ ६८ ॥

 पूर्वोदाहरणेषु सर्वत्र साधारणधर्म एक एव । इह तु भिन्नभिन्नः । पूर्वत्र समासगा वाक्यगा च पूर्णोपमा । इह तु तद्धितगा सेति भेदः । मालारूपत्वं तु तुल्यमेव ॥

 रुद्रटस्तु धर्मभेदे सत्येव मालोपमां मन्यते । तथा च काव्यालंकारे--

मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् ।
उपमीयेतानेकैरुपमानैरेकसामान्यैः ॥

इति । उदाजहार च-

श्यामा लतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे ।
हंसीव कलालापा चैतन्यं हरति निद्रेव ॥ इति ।