पृष्ठम्:अलङ्कारमणिहारः.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
43
उपमालंकारसरः (१)

पर्द्धिः। शरदीव च जलदाभा वरद तवालोकने दुरितविततिः ॥ ६६ ॥

 धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन् । मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखाः ॥ ६७॥

 अत्रोदाहरणपञ्चकेऽपि लक्ष्मीप्रभृतीनामेकैकोपमेयानां कनकरेखाद्यनेकोपमानोपादानान्मालोपमा । निकष इवेत्यादिना धर्मस्य बिम्बप्रतिबिम्बभावेन विलसतीत्यादिना अनुगामितया च निर्देशः पूर्वोदाहरणापेक्षया विशेषः । वशिका इत्यस्य तुच्छा इत्यर्थः । ‘वशिकं तुच्छरिक्तके' इत्यमरः । अत्राप्याद्योदाहरणत्रितये श्लाघ्यान्युपमेयानि । अन्तिमोदाहरणद्वितये गर्ह्ये उपमेये इति वैलक्षण्यं बोध्यम् । इयमेव स्तबकोपमा मालारूपा । यथोक्तं दण्डिना-

अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा ।
श्रितोस्मि चरणे विष्णोर्भृङ्गस्तामरसे यथा ॥

इति । नच विधुभासीव पतङ्गिका इवेत्यादौ लिङ्गभेद उपमादोष इति शङ्क्यम् । सहृदयहृदयानुद्वेगदायितया तस्यादोषत्वात् । यथाऽऽह दण्डी--

न लिङ्गवचने भिन्ने न हीनाधिकते अपि ।
उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥
स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव ।
प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता॥