पृष्ठम्:अलङ्कारमणिहारः.pdf/४८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
482
अलंकारमणिहारे

क्षणां वृत्तिं यान्ति श्रयन्ति । यथा हि भगवच्छास्त्रीयभरद्वाजसंहितायाम्-

यथा प्रपत्तिर्विहिता भगवच्चरणाब्जयोः ।
तथैव तत्र वृत्तिश्च कार्या गुरुनिदेशतः ॥
वृत्तिश्च विहिताचारः प्रतिषिद्धविवर्जनम् ।
दृष्टिर्भक्तिस्तथा लक्ष्म सतां सेवेति षड्विधाः ॥

इति वृत्तेष्षाड्विध्यं प्रदर्श्य–

अनन्यगतिरत्यन्तं विहितानि समाचरन् ।
वर्जयन् प्रतिषिद्धानि वेदवेदान्ततत्त्ववित् ॥
अर्चादिष्वर्चयन्विष्णुमङ्कितो हरिलाञ्चनैः।
सेवेत यद्गुरून्भक्त्या सेयं वृत्तिः परा मता ॥

इति पूर्वोक्तश्लोकार्थो विवृतः । अत्र परेति विशेषणेनास्या एव वृत्तेर्मुख्यत्वमुक्तम् । तामेवेत्यवधारणेन व्यञ्जितमितरव्यवच्छेदं कण्ठतो दर्शयति- न चान्यामित्यादिना । प्रभाकराद्येषु भास्करादिषु भक्तास्सन्तः अन्यां गौणीं वृत्तिं च न यान्ति नाश्रयन्ते । चशब्दस्त्वर्थकः।

अथ वृत्तिमिमां शश्वत्कुर्वाणो विगतव्यथः ।
विसृज्य देहं प्राप्नोति तद्विष्णोः परमं पदम् ॥

इत्यविलम्बितनिश्श्रेयसनिदानतया भरद्वाजसंहितोक्तभागवतवृत्तिमपेक्ष्य–

वर्णाश्रमाचारपरस्सप्त जन्मानि यो द्विजः ।
एकान्तसूर्यभक्तस्स्यात्स विप्रस्सप्तजन्मसु ॥
ततस्तत्पुण्यमाहात्म्याद्रुद्रभक्तो भविष्यति ।
तथैव सप्तजन्मानि शिवभक्तिपरायणः ।
महता तेन पुण्येन वैष्णवत्वं लभेत सः ॥