पृष्ठम्:अलङ्कारमणिहारः.pdf/४७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
472
अलंकारमणिहारे

यथाकथंचिद्गोविन्दे कीर्तिते वा श्रुतेऽपि वा ।
पापिनोऽपि विशुद्धास्स्युश्शुद्धा मोक्षमवाप्नुयुः ॥
सकृत्स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ।
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव ॥
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥

 इत्यादिप्रमाणसहस्रमनुन्धेयम् । समस्तं निखिलमपि तव नाम अभिधानं यदस्ति, तदिदं तदेतत्तव नाम । पदेपदे प्रतिपदं, यथार्थेऽव्ययीभावः । प्रतिपदं भवं प्रातिपदिकं, अध्यात्मादेराकृतिगणत्वाद्भवार्थे ठञ् । पौनःपुनिकं यथा स्यात्तथा । सत्सु प्रयोज्यं सद्भिः ब्रह्मविद्भिः सुष्ठु प्रयोक्तव्यं संकीर्तनीयमित्यर्थः । यद्वा- 'तन्नामकरणं चेति दास्यमेतच्चतुष्टयम्' इत्युक्तरीत्या दास्यसूचकत्वेन पुत्रशिष्यादौ सुष्ठु न्यसनीयमित्यर्थः । प्रभाति प्रकाशते । अथवा प्रातिपदिकमिति नाम्न एव विशेषणं प्रातिपदिकं तदिदं सत्सु प्रयोज्यमिति योजना । प्रतिपत् ज्ञानं ‘चित्संवित्प्रतिपद्ज्ञप्तिचेतना' इत्यमरः । प्रतिपत् ज्ञानं प्रयोजनमस्य प्रतिपदकं 'प्रयोजनम्’ इत्यनेन प्राग्वहतीयष्ठक् । ज्ञानफलकमित्यर्थः । ज्ञानं चात्र--

संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाऽप्यधिगम्यते वा तज्ज्ञानम् .......॥