पृष्ठम्:अलङ्कारमणिहारः.pdf/४७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
471
समासोक्तिसरः (२५)

तस्मिन्वेंकटशैलेन्द्रे सुरासुरनमस्कृते ।
वियद्गङ्गेति नाम्ना वै तीर्थमस्ति महत्तरम् ॥

 इति । तत्रैवान्यत्र-

वृषभाचलसंभूता तीर्थराजिविराजिता ।
नदीनामुत्तमा कल्या कलुषौघविनाशिनी ॥

 इति । वामनपुराणे च-

तीर्थान्येतानि संभूय वर्तन्ते पर्वतोत्तमे ।
नद्यस्समस्ताः पापघ्न्यस्तासां संख्या न विद्यते ॥

 इति च ।

स्वामितीर्थं महापुण्यं सर्वपापप्रणाशनम् ।
यस्य तीरे जगन्नाथो रमते रमया सह ।
विश्रुतं त्रिषु लोकेषु विशेषेण नृपात्मज ॥

 इति ॥

स्वामित्वात्सर्वतीर्थानां स्वामितीर्थमितीरितम् ॥

इत्यदि चेत्यलं दूरधावनेन ॥

 यथा वा --

 तद्धितकृदन्तमच्युत तव नाम यदस्ति ननु समस्तमपि। प्रातिपदिकं हि तदिदं प्रभाति सत्सुप्रयोज्यमितरन्न ॥ ७६१ ॥

 ननु अच्युत ! तत् सकलपुराणादिप्रसिद्धं हितकृदन्तं हितकृत् श्रेयस्कारि अन्तः पर्यवसानं यस्य तत् अन्ततश्श्रेयः- प्रदमित्यर्थः । यद्वा-हितकृत् अन्तः स्वरूपं यस्य तत् स्वभावत एव श्रेयस्करमित्यर्थः। 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । अत्र ।