पृष्ठम्:अलङ्कारमणिहारः.pdf/४७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
467
समासोक्तिसरः (२५)

 द्भव्यत्वम् । तत्कृत्यान्तनिपातोऽयुक्तः क्ष्मादानकर्तरि बलिध्वंसिन् ॥ ७५९ ॥

 हे बलिध्वंसिन्! इदं च वामनावतारासाधारणचरितमत्र विवक्षितमिति द्योतयितुम् । उपेन्द्रभावे वामनत्वे यतः यस्मिन् यज्ञियदानकृत्ये ।सार्वविभक्तिकस्तसिः । त्वत्सात्कृतिभाक् त्वत्साकृतिः देयस्य वस्तुनः त्वदधीनीकरणं, तां भजतीति तथोक्ता 'विभाषा साति कार्त्स्न्ये' इत्यतस्सातीत्यस्मिन्ननुवर्तमाने ‘देये त्रा च' इत्यनेन वैकल्पिकस्सातिप्रत्ययः कृञो योगे । बलिना तुभ्यं दत्तेति भावः । भूः भूमिः गुणात् दातृप्रतिग्रहीत्रादिगुणात् । यथोक्तं देवलेन-

दाता प्रतिग्रहीता च श्रद्धा देयं च धर्मयुक् ।
देशकालौ च दानानामङ्गान्येतानि षड्विदुः ॥
अपापरोगी धर्मात्मा दित्सुरव्याजतश्शुचिः ।
अनिन्द्यजीवकर्मा च षड्भिर्दाता प्रशस्यते ॥
त्रिशुक्लशुक्लवृत्तिश्च घृणाळुस्संयतेन्द्रियः।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते ॥

त्रिशुक्लः

त्रिभिर्मातापित्राचार्यैश्शिक्षितत्वेन शुद्धः ।
शौचं शुद्धिर्महाप्रीतिरर्थिनां दर्शने तथा ॥
सत्कृतिश्चानसूया च दाने श्रद्धेत्युदाहृता ।
आचाराबाधमक्लेशं स्वयत्नेनार्जितं धनम् ॥
स्वल्पं वा विपुलं वाऽपि देयमित्यभिधीयते ।
यद्यत्र दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः ॥
दानर्हौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ।
अवस्था देशकालानां पात्रदात्रोश्च संपदा ॥