पृष्ठम्:अलङ्कारमणिहारः.pdf/४५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
447
समासोक्तिसरः (२५)

इति परब्रह्मलस्वरूपपश्ने--

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥

इत्युत्तररूपा श्रुतिरत्रानुसंहिता ॥ प्रभाकराद्याः सूर्यप्रमुखाः विबुधाः देवाः यदनुगाः यच्छासनानतिवर्तिन इति यावत् । 'एतस्य ना अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, भीषास्माद्वातः पवते भीषोदेति सूर्यः’ इत्यादिश्रुतिभ्यः॥

 पक्षे- अपूर्वं मीमांसकाभ्युपगतं किंचिद्वस्तु । विहितनिषिद्धकर्मणां तत्तद्वाक्यैस्तत्तत्फलसाधनत्वेऽवगते आशुविनाशिनां कर्मणां कालान्तरभाविफलसाधनत्वस्योपपत्त्यर्थमन्तरा पुण्यपापरूपमदृष्टापरपर्यायमपूर्वं नाम किंचित्तैर्हि कल्पितम् । तच्चोत्पत्त्यपूर्वं फलापूर्वमित्याद्यनेकविधम् । करणादिकं 'साधकतमं करणम्’ इत्याद्यृक्तं कारकवाचि पदजातमपि । येन अपूर्वेण अन्वयात् अन्वितत्वादेव शक्तिमत्त्वं मुख्यार्थवत्त्वं प्राप्नोति । ते हि पदानामन्विताभिधायित्वेन कारकपदानामपूर्वकार्यान्विताभिधायिनां तदन्वित एव मुख्यार्थः, तदन्वयपरित्यागे लक्षणैवेति वदन्ति । प्रभाकराद्याः प्रभाकरो नाम तान्त्रिकाग्रणीः स एवाद्यो येषां ते विबुधाः विपश्चितः यदनुगाः यत् अपूर्वं अनुगच्छन्तीति तथोक्ताः अपूर्वप्रतिपादनपरा इत्यर्थः । अत्रापि पूर्ववदेव व्यवहारारोपः ॥

 यथा वा-

 विविधपदनामरूपव्याकरणकृता त्वयैव ननु भगवन् । मृत्युंजयस्य सुतरामुमागमश्रीर्व्यधीयतार्धाङ्गे ॥ ७४६ ॥