पृष्ठम्:अलङ्कारमणिहारः.pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
36
अलंकारमणिहारे

 तद्धिते धर्मोपमानलुप्ता यथा--

 मुचुकुन्दस्य गुहायां यदिह मुकुन्देन मेळनं यदपि । वरलाभोऽस्यामुष्मान्मन्येऽन्धकवर्तकी यमेतदिति ॥ ५८ ॥

 अन्धकवर्तकीयमित्येतत् काकताळीयशब्दतुल्यतया ‘समासाच्च तद्विषयात्’ इति सूत्रे काशिकायामुदाहृतम् । वर्तको नाम कश्चित्पक्षिविशेषः ‘तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः’ इत्युपक्रम्य ‘वर्तको वर्तिकादयः’ इति खगविशेषवाचिषु नामलिङ्गानुशासनात् । अत्र तद्धिते धर्मोपमानलुप्ता । तथा हि--अन्धकवर्तकीयमित्यत्र समासाविषये अन्धकवर्तकशब्दौ तत्समवेतक्रियावर्तिनौ । ततश्च अन्धकावस्थानमिव वर्तकागमनमिवेतीवार्थे ‘समासाच्च तद्विषयात्’ इति ज्ञापकात्समासः ।'सुप्सुपा' इति वा । उभयत्रोपमेयं क्रमेण मुचुकुन्दस्य गुहायां क्वचिदवस्थानं तत्रैव मुकुन्दस्य गमनं च । तेन मुचुकुन्दस्य मुकुन्दस्य च समागमः अन्धकवर्तकसमागमसदृश इति पर्यवस्यति । ततः पुनरन्धकवर्तकमिव अन्धकवर्तकीयमिति द्वितीयस्मिन्निवार्थे ‘समासाच्च तद्विषयात्' इति सूत्रेण ‘इवे प्रतिकृतौ' इत्यधिकारस्थेन छप्रत्ययः । ततश्च–अकस्मादागतो वर्तको यथा निरुद्यमेनान्धकेनासादितः तथा यदृच्छयागतो मुकुन्दो निश्चेष्टतया निद्राणेन मुचुकुन्देनासादित इति निष्पद्यते । तथाचात्र प्रत्ययार्थोपमायां अन्धककृतवर्तकोपादानरूपस्योपमानस्य साधारणधर्मस्य चानुपादानाद्धर्मोपमानलोपः । धर्मलोपस्त्वैच्छिकः ।

 अत्र--