पृष्ठम्:अलङ्कारमणिहारः.pdf/३४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
343
प्रतिवस्तूपमासरः (१९)

वाक्यार्थो हि निर्भरतरव्युत्पत्तिनिशातितान्तःकरणैः विविधपदार्थसंदर्भपरिवर्तननिपुणैरेव महाकविभिर्विरचितः किमपि पुष्णाति कामनीयकं, नेतरः। तस्मादेवंजातीयकेष्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैः तद्घटकविभक्त्यनुरूपाभिर्विभक्तिभिः तदन्वयानुरूपेण चान्वयेनोत्तरवाक्यार्थे भाव्यमिति सहृदयहृदयमेव प्रष्टव्यमिति वदन्ति॥

 अलंकारकौस्तुभकारो विश्वेश्वरस्तु इयमलंकारान्तरविषयेऽपि दृश्यत इत्याह । तत्राप्रस्तुतप्रशंसाविषये यथा-

 नीरसमिव सारसमपि सान्द्रतमा इव स चन्द्रमा जननि । सलयमिव किसलयं ननु विद्रुत इव विद्रुमस्तव पुरस्तात् ॥ ५९२ ॥

 तव अतिमात्ररमणीयनयनवदनकराधराया इति भावः । अत्र सारसादीनामपकर्षरूप एको धर्मः प्रतिवाक्यं भिन्नेन नीरसत्वादिना प्रतिपादितः। उत्प्रेक्षया चेयं संकीर्णेत्यवधेयम् ॥

 मालारूपेणापीयं दृश्यते । यथा--

 सहकारः फलमतुलं वहते स हरः कलानिधिं धत्ते । सम्राण्बिभर्ति मकुटं सरीसृपगिरिर्दरीधरीति हरिम् ॥ ५९३ ॥

 यथावा--

 इन्धे कविः प्रतिभया भाति प्रभया सरोजीनीबन्धुः । राज्यश्रियाऽवनीन्द्रो राजति नित्यश्रिया हरिर्लसति ॥५९४ ॥