पृष्ठम्:अलङ्कारमणिहारः.pdf/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
293
अतिशयोक्तिसरः (१५)

जगच्चक्षुः । अन्धान्कतिचन रचयन्निन्धां न रविर्भवेज्जगच्चक्षुः ।।५०४॥

 जगतामान्ध्यमज्ञानमिति यावत् । कतिचन दिवान्धादीन् । इन्धां दीप्यताम्। “ञि इन्धी दीप्तौ” । कर्तरि लोट्प्रथमैकवचनम् । अत्र मृगपतिनगशिखरलगज्जगच्चक्षुरित्यतिशयेक्तिः न रविर्जगच्चक्षुरिति पर्यस्तापह्नुतिगर्भा ॥

 यथावा--

 गारुत्मतमिदमेव हि गारुत्मतशैलशिरसि यद्रत्नम् । अज्ञास्तद्गारुत्मतमाहुः प्रथते यदश्मगर्भ इति ॥ ५०५ ॥

 गरुत्मतोऽयं गारुत्मतः स चासौ शैलः शेषाद्रिरेव ‘वेदाद्रिर्गरुडाद्रिश्च' इति तन्नामसु पाठात् । तस्य शिरसि शिखरे यद्रत्नं भगवानिति यावत् । गारुत्मतगिरिशिखरभवत्वादिदमेव गारुत्मतरत्नं, अज्ञास्तु अश्मा गर्भो जन्मस्थानं यस्य सः अश्मगर्भः केवलप्रस्तरजन्य इति यद्रत्नं प्रथते तद्गारुत्मतमाहुः । केवलाश्मजन्यस्य गारुत्मतरत्नतामभिदधाना मूढा एवेत्यर्थः । अत्र गारुत्मते तद्धर्मनिह्नवेन भगवति तदध्यवसानादपह्नुतिगर्भाऽतिशयोक्तिः । अज्ञा आहुरित्यनेन निह्नवस्यार्थिकत्वम् । अत्राद्ये उदाहरणे केवलापह्नुतिगर्भत्वं, इतरयोस्तु जगच्चक्षुष्ट्वगारुत्मतत्वनिह्नवे युक्तिप्रदर्शनात्सहेतुकपर्यस्तापह्नुतिगर्भत्वमिति ध्येयम् । एवंच सापह्नवातिशयोक्तावपि द्वैविध्यमभ्युपगन्तव्यम् ।

भेदकातिशयोक्तिर्यत्प्रस्तुतस्यान्यतोच्यते ॥