पृष्ठम्:अलङ्कारमणिहारः.pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
285
अतिशयोक्तिसरः (१५)

तत्र साध्यवसाना स्याद्गौणी शुद्धेति सा द्विधा ।
सरोजकाहळीरम्भासैकताकाशभूधरैः ॥
शङ्खेन्दुतिमिरैस्सृष्टा वल्ली कामिजनोत्सवः ॥

इति काव्यदर्पणे सोदाहरणे सारोपसाध्यवसानलक्षणे प्रदर्शिते । अनुपदपद्योदाहृतकाव्यप्रकाशकारिकार्थस्फुटप्रतिपत्तये काव्यदर्पणलक्षणोदाहरणम् । एतेन प्रत्यासत्तिरसौ रसस्य जयति त्रस्यत्कुरङ्गेक्षणा' इत्यलंकारकौस्तुभकृतो विश्वेश्वरस्य कार्यकारणाभेदाध्यवसानलक्षणातिशयोक्तेरुदाहरणमचतुरश्रं वेदितव्यम् । तत्र त्रस्यत्कुरङ्गेक्षणेति विषयस्योपादानेनातिशयोक्तेर्विषयनिगरणप्रधानाया अविषयत्वादुक्तरीत्या हेत्वलंकारपार्थक्यावश्यंभावेन तदुदाहरणताया एवास्य युक्ततया उदाहरणान्तरप्रदर्शनस्यैवोचितत्वात् । ‘अभेदेनाभिधाहेतुर्हेतोर्हेतुमता सह’ इति साहित्यदर्पणोक्तहेत्वलंकारलक्षणं च ‘हेतुहेतुमतोरैक्यं हेतुम्' इति प्रदर्शितचन्द्रावलोकलक्षणाविसंवाद्येव अभेदेन अभेदारोपेण अभिधा उक्तिरिति तदर्थात् । यत्पुनः-

तारुण्यस्य विलासस्समधिकलावण्यसंपदो हासः ।
धरणितलस्याभरणं युवजनमनसो वशीकरणम् ॥

इति तदीयमुदाहरणं, तत्तु 'लक्ष्मीविलासा विदुषाम्' इत्यादिसंप्रतिपन्नोदाहरणविसंवादितयाऽनादर्तव्यम् । अत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्तेति विवृततया साध्यवसानलक्षणामूलकातिशयोक्त्युदाहरणार्हत्वात्तस्य । कौस्तुभकारस्तु— "अभेदेनाभिधाहेतुः" इति साहित्यदर्पणोक्तहेत्वलंकारस्यातिशयोक्तावेवान्तर्भावः” इत्यभाणीत् ॥

 साहित्यदर्पणोक्तेति हेत्वलंकारं विशिषतोऽस्यायं भावः- 'युवजनमनसो वशीकरणम्’ इति तदीयोदाहरणे साध्यवसा-