पृष्ठम्:अलङ्कारमणिहारः.pdf/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
271
उत्प्रेक्षासरः (१४)

जकोपि स्वप्रयोज्यश्रवणविवरातिमात्रपरिपूरणप्रयुक्तश्रावणज्ञानसामान्यशून्यत्वस्य तथाविधसंभावनानिमित्तस्योत्तम्भनेनानुकूल्यसंपादनादुपयुज्यते ॥

 विषयोप्युपात्तः पूर्वोदाहरणेषु प्रतिपादित एव । क्वचिद्विषयोऽपह्नुतोपि भवति । यथा-

 मत्सुहृदिन्दुसगोत्रं मुखमिदमित्युत्पलेन नीलेन । सत्कर्तुमर्पितं तद्दळमेकं हरिमुखे नु तिलकनिभात् ॥ ४६८ ॥

 अत्र तिलकरूपविषयापह्नवो नीलोत्पलैकदळतादात्म्यसंभावनादार्ढ्यायेति ध्येयम् ॥

 इयमेव सापह्नवोत्प्रेक्षेति प्रतिपादयताऽलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षामात्रमुदाजह्रे | कुवलयानन्दचित्रमीमांसयोस्तु हेतुफलोत्प्रेक्षे अपि सापह्नवे दर्शिते । तत्र स्वरूपोत्प्रेक्षा अनुपदमेवोदाहृता । यथावा-

 कनति किल रत्नगर्भास्तन इव पवनोदरंभरिगिरीन्द्रः। चूचुकमिव हरिकपटान्मेचकममृतं ददाति निजमुखतः ॥ ४६९ ॥

 अमृतं पयः निश्श्रेयसं च निजमुखतः स्वाग्रभागात् । पक्षे स्वेनैवोपायेन । उपायस्थाननिविष्टेनेति भावः । ‘मुखं निस्सरणे वक्त्रे' प्रारम्भोपाययोरपि' इति मेदिनी । ‘उपायस्स्वप्राप्तेरुपनिषदधीतस्स भगवान्’ इति ह्यन्वगृह्यताचार्यैः । यत्र हरित्वमपह्नुतं तत्रैव चूचुकसंभावनाच्छुद्धापह्नुतिगर्भत्वम् । इवशब्दमहिम्ना संभावनं कपटशब्दप्रयोगादपह्नवो गम्यते ॥