पृष्ठम्:अलङ्कारमणिहारः.pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
230
अलंकारमणिहारे

 ललाटे भवा ललाटिका ‘कर्णललाटात्कनलङ्कारे' इति कन् । ललाटे लम्बतया निबद्धः पत्रपाश्याख्याभरणविशेषः 'पत्रपाश्या ललाटिका' इत्यमरः । अत्र मौक्तिकललाटिकात्वजात्यवच्छिन्ने गङ्गात्वजात्यवच्छिन्नं तादात्म्येनोत्प्रेक्ष्यते । तत्र धवलेति गुणो निमित्तमुपात्तम् ॥

 यथावा--

 तपनात्मभवाऽभूवं तुहिनांशोरपि सुता भवेयमिति । असिता वदनेन्दौ तव जनिता यमुनेव तिलकरेखैषा ॥ ३९३ ॥

 अत्र यमुनेवेति जात्युत्प्रेक्षायां असितेति गुणो निमित्तमुपात्तम् । गङ्गायमुनयोर्द्रव्यत्वेन विवक्षायां द्रव्योत्प्रेक्षाया एवेदमुदाहरणद्वयं भविष्यतीति ध्येयम् ॥

 उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--

 वृषगिरिपतिहृदि सौधे नायकमणिना दृढोपगूढायाः । मुक्ताहारलतायाः पुलका इव भान्त्युदित्वराः किरणाः ॥ ३९४ ॥

 अत्र किरणरूपजातौ पुलकत्वरूपजात्यवच्छिन्नानां तादात्म्येन संभावनम् । तत्रोपगूहनक्रियाया निमित्तता ॥

 उपात्तद्रव्यनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा--

 फणिशिखरिशिखरभास्वन्विकस्वराम्भोरुहं भवद्वदनम्। संभावयामहे ननु लक्ष्म्याऽनारतमिहैवविहरन्त्या ॥ ३९५ ॥