पृष्ठम्:अलङ्कारमणिहारः.pdf/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
186
अलंकारमणिहारे

 यथा--

 एत्य रुचिं जेतुं तव घनस्सचापस्त्वया विलूनज्यः । मूतस्तयैव शौरे ज्यामूतोऽयं ततो न जीमूतः ॥ ३२० ॥

 घनः तव रुचिं जेतुं सचाप एत्य त्वया विलूनज्यः छिन्नमौर्वीकः तयैव ज्ययैव मूतः बद्धः 'मूङ् बन्धने' कर्मणि क्तः 'बद्धे संदानितं मूतम्' इत्यमरः । ततः तस्मात् अयं घनः ज्यामूतः ज्यामूत इति व्यवहर्तुमर्हः न तु जीमूत इतीत्यर्थः ॥

 यथा वा--

 नाथ तव चरितसारं नानाप्तस्सादरो भवन्नादौ । यः प्रददे लोकानां न नारदस्सारदोऽयमिति युक्तम् ॥ ३२१ ॥

 यः मुनिः अनाप्तो न भवतीति नानाप्तः ‘संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ’ इति वामनः । अत्याप्ततमः अनाप्ततासंभावनाऽप्यस्य न संभवतीत्यर्थः । तदुक्तेः प्रामाणिकताद्योतनार्थमिदं विशेषणम् । सादरो भवन् भवपथगतागतपरिश्रान्ता एते लोका उज्जीव्यासुरिस्यादरवान् सन् आदौ पूर्वं प्राचेतसादीनामपि भगवच्चरितसाराधिगमस्य तन्मूलकत्वादिति भावः । हे नाथ! तव चरितसारं लोकानां प्रददौ, अयं न नारदः--

नारं पानीयमित्युक्तं तत्पितृभ्यस्सदा भवान् ।
ददाति तेन ते नाम नारदेति भविष्यति ॥

इति,