पृष्ठम्:अलङ्कारमणिहारः.pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
119
रूपकसर‌ः‍‌‌‍ (७)

एकं विषयि यद्यन्यविषय्यन्वितमुच्यते ।
कार्यकारणभावेन स्यात्परंपरितं तदा ॥ ४२ ॥

 विषयि आरोप्यमुपमानं हेतुहेतुमद्भावापन्नं एकारोप्यान्वितमन्यदारोप्यं विषये तादात्म्येन निबध्यते चेत्तत्परंपरितरूपकम् ॥

 यथा--

 विनताखिलजनताजलनिधतारानाथ देववर भवता । ननु तादृशभवमयतपजनितातनुतापसंपदुपशमिता ॥ २०५ ॥

 तारानाथश्चन्द्रमाः । तपो ग्रीष्मः । अत्र विनताखिलजनताजलनिधितारानाथेत्यत्र हेतुहेतुमद्भावापन्नजलनिधितारानाथरूपकयोर्मध्ये जलनिधिरूपके आरोप्यभूते जलनिधिनाऽन्वितमेव तारानाथरूपमारोप्यं विषयभूते भगवति तादात्म्येन निबध्यते । जलनिधिसम्बन्धितारानाथत्वेनैव रूपणस्य विवक्षितत्वादिति भवत्यत्र परंपरितरूपकम् । विषयिणि विषय्यन्तरान्वितत्वविशेषणेन सावयवरूपके ‘सिंहधराधरशेखरसिंहळसंभूतमसितविद्योतम् । श्रीरुचिकनकोपचितं शौरिमहानीलमाद्रिये हृदये’ । इत्यादौ नातिव्याप्तिः । तत्र हि शौरौ महानीलरूपकस्य सिंहधराधरादौ सिंहळादिरूपकस्य च हेतुहेतुमद्भावसद्भावेऽपि आरोप्यमाणमहानिले रूपकान्तरप्रविष्टसिंहळादिरूपारोप्यस्यान्वयविरहान्नातिप्रसङ्गः । तत्र शौरेर्महानीलत्वेनैव रूपणं न तु सिंहळादिसंबन्धिमहानीलत्वेनेति ॥

 एतेन--'नियतारोपणोपायस्स्यादारोपः परस्य यत् । तत्परंपरितम्' ॥

इति प्राचीनलक्षणस्य सावयवरूपके ‘ज्योत्स्नाभस्मच्छुरणध-