पृष्ठम्:अलङ्कारमणिहारः.pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
118
अलंकारमणिहारे

 अत्र नयनादीनामनेकेषामश्लेषनिबन्धनानेकारोपः ॥

 श्लेषनिबन्धनानेकारोपो यथा--

 तव पुष्करं हि वदनं हृदयं रत्नाकरो द्युतिः कृष्णा । हृत्तापनाशिनी दृक्तत्तीर्थगिरीश भवसि तीर्थमयः ॥ २०३ ॥

 तीर्थगिरिरिति वेङ्कटाद्रेरेव नामान्तरमित्यवोचाम । अत्र पुष्कररत्नाकरकृष्णहृत्तापनाशिनीशब्दाः श्लिष्टा इत्यनेकेषां वदनादीनामनेके श्लिष्टा आरोपाः । तदियं श्लिष्टार्थरूपकमाला । पुष्करं कमलं प्रसिद्धतीर्थविशेषश्च । रत्नानां कौस्तुभादीनामाकरः स्थानं समुद्रश्च । कृष्णा नीला नदीविशेषश्च । हृत्तापनाशिनी मनस्तापनिवर्तिनी वीक्षारण्यक्षेत्रगततीर्थविशेषश्चेत्यर्थः । तीर्थमयः 'सर्वतीर्थात्मकस्सर्वग्रहरूपी' इति हि तन्नामसु पठ्यते ॥

 यथा वा--

 अक्षि तव पुण्डरीकं कुमुदं स्मितमञ्जनं प्रभाविसरम् । चरितं तु सार्वभौमं जानंस्त्वां वेद्मि दिग्गजात्मानम् ॥ २०४ ॥

 अत्रापि पुण्डरीककुमुदाञ्जनसार्वभौमशब्दास्सिताम्भोजाद्यर्थका दिग्गजार्थकाश्चेति श्लिष्टा एवानेके अनेकेष्वक्ष्यादिषु दिग्गजारोपा इति श्लिष्टार्थरूपकमाला । ‘ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तस्सार्वभौमस्सुप्रतीकश्च दिग्गजाः' इत्यमरः । सार्वभौमं सर्वस्यां भूमौ विदितं 'तत्र विदितः' इत्यधिकारे ‘सर्वभूमिपृथिवीभ्यामणञौ’ इत्यण् । अनुशतिकादित्वाहुभयपदवृद्धिः । पक्षे दिग्गजविशेषमित्यर्थः ।