पृष्ठम्:अलङ्कारमणिहारः.pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
105
रूपकसरः (७)

अथ रूपकम्.


 

यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम् ।
रूपकं तद्विधाऽभेदताद्रूप्यावसितं विदुः ॥ २९ ॥

 विषयि उपमानभूतं चन्द्रादि, विषयस्तदुपमेयभूतं वर्णनीयं मुखादि । विषयिणो रूपेण यद्विषयस्योपरञ्जनं उपरञ्जनमिवोपरञ्जनं स्वोपरक्तबुद्धिविषयीकरणमिति यावत् । तद्रूपकं, अन्यरूपेण रूपवत्त्वनिष्पादनात् । तच्च क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रे पर्यवसितम् । ततश्च रूपकं तावद्द्विविधं- अभेदरूपकं ताद्रूप्यरूपकं चेति । तदेतदाह--

 

आरोपे सत्यभेदस्याभेदरूपकमुच्यते ।
ताद्रूप्यरूपकं तत्स्यात्ताद्रूप्यस्य स चेद्भवेत् ॥ ३० ॥

 ताद्रूप्यस्य सः आरोपो भवेद्यदि ताद्रूप्यरूपकमित्यर्थः । अभेदारोपश्च 'मुखं चन्द्रः' इत्यादावाहार्यचन्द्राभेदनिश्चयः। ताद्रूप्यारोपस्तु 'मुखमपरश्चन्द्रः' इत्यत्रापर इति भेदस्य स्फुटतया मुखे चन्द्राभेदारोपासंभवाच्चन्द्रकार्यकारित्वरूपताद्रूप्यस्याहार्यनिश्चयः । न च तस्य मुखे सत्त्वात्कथमारोप इति वाच्यम् । चन्द्रकार्यसजातीयकार्यकारित्वस्यैव मुखे सत्त्वात् । यद्यपि नामार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्यकारिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव, तथाऽप्युपमानतावच्छेदकरूपेणाभेदभाने एवाभेदरूपकत्वं, तत्कार्यकारित्वादिरूपेणाभेदभाने तु ताद्रूप्यरूपकत्वमित्याहुः ॥

 ALANKARA
14