पृष्ठम्:अलङ्कारमणिहारः.pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
102
अलंकारमणिहारे

उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि तत् ॥

 वर्ण्येनेति तृतीयाया निरूपितत्वमर्थः । वर्ण्यनिरूपिता अन्यस्यावर्ण्यस्य या उपमा तस्या अनिष्पत्तिवचनं चतुर्थं प्रतीपम् । आद्ययोरवर्ण्यस्योपमेयत्वकल्पनया तृतीये वर्ण्यस्योपमेयत्वकल्पनया चोपमितिक्रयानिष्पत्तिरस्ति । अत्र तु सा नास्तीति पूर्वेभ्य उत्कर्षशालीदम् ॥

 यथा--

 अपि पुण्डरीकमक्ष्णोरुपमा स्यादुरगशैलनाथ तव । साहसिकी मन्ये श्रुतिराह यथा पुण्डरीकमेवमिति ॥ १७९ ॥

 हे उरगशैलनाथ तव अक्ष्णोः पुण्डरीकमपि उपमा स्यादिति काकुः । अपीत्यनेन पुण्डरीकस्य कादाचित्कम्लान्यादिना अरामणीयकं व्यञ्जितम् । तर्ह्यन्तरादित्यविद्यायां ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी' इति श्रुतिः कथमाह पुण्डरीकसाधर्म्यं भगवल्लोचनयोरित्यत आह--साहसिकीति । या श्रुतिः ‘तस्य यथा कप्यासम्’ इत्यादिः पुण्डरीकसादृश्यमाह, मन्ये सा साहसिकीति । सहसा वर्तते साहसिकी ‘ओजस्सहोऽम्भसा वर्तते’ इति ठक् । टिड्ढेति ङीप् । नेत्रे निमील्य वदतीति भावः । अत्र अपि पुण्डरीरमक्ष्णोरुपमा स्यादित्यनेन उपमा न सम्भवतीति गम्यते । साहसिकीत्युत्तरार्धममुमेवार्थमुपोद्बलयति ॥

 उपमानस्य कैमर्थ्यं प्रतीपं पञ्चमं विदुः ॥ २८ ॥