पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ७५ )
टीकाद्वयसमेतम्


कात्मकं द्वितीयं तु क्रियाकारकन्बितेत्येतदम् । तेन वाक्यनक्रमभ होऽपि यक्ष्म तनवत्यत्र सामान्यधर्मस्यार्थत्वेन प्रतीतेरर्थस्य कट्त्रं न्चाद्दिोषपरिहाराय ‘शिशिरकिरणमारी सुन्दरो लक्ष्मणापि इन्ने पठनीयम् ? असतसंवद्भवेन्मनुः मत्संवन्धाः किमु वक्तव्या इत्यपि शब्दार्थः j प्रकृतरूप लिङ्गनिर्देशेनेपमानयाजेन पुंनपुंमनिर्देशा= स्वभावमुन्दस्यैतत्रितयमंत्रह ( ध्र । हीननायामत्तिः भाविनाशिक न भवतीनि न्यज्यते । इयं पुगे दृश्यमाना !’ इदमः प्रत्यक्षगतम् इत्युक्तेः । “ मम लोधनयैः सुधारसकल्लोलिनी त्रिजगन्याललामभूत याघथन्तरसंक्रमितवाच्यम | तन्वीत्युपमंयथानदेशः तनोपमेषनिर्देन व(त्र ॥ वेशेषणाधिक्यं न शङ्कनींप्रम् । त्रिष्वापं रम्यत्वे समानेऽप्यत्रः तस्याधित्रयमतीदमेव विधेयम् । यथा दम्ना जुहोति’ इयत्र दधानः विधेः संचारैते तथेहष्याधिक्ये । तेन नायिकको (?) व्यज्यते । इतश्च वक्ष्यमाणभावोदयस्यऊर्धं व्यङ्गयम की सुन्दराणाम् भशश कृतीनां किमव हि न मण्डनम् । सर्वम् दीनहीनं स्वसंबद्धं अप नु / चेति सामान्यम्य समर्थकषार्थान्तरन्यासः । मधुरशब्दो रभसुचकः प्रकृते बाधितमुख्यार्थः मन, मर्मविषयरञ्जकत्वतर्पकत्वमेककार्यकरश्न संबन्धेन यक्ष्यन्भ्रश्यसभभिलाषविषखं नात्राश्रयेंमाते ध्वनयत !


सरसिजमपेि शकुन्ननुकरत्वदर्शनात्वभवदादिगुलैः परभजितमपॅनेि य/ अनेन शकुन्तळमुखासन्निधान एझ परमितम्याहूदकवर त्रसरभवत्तदेहसिद्भिः तन्संनिधाने तु निर्गऽत्यप्रतीतिरदर्शनीयस्य ध्र भवेदिनेि अन्यते । यदा सरसिजमपि दिवामान दर्शनीयमपीत्यर्थः । तेन शकुन्तलाया दिवारात्रदर्शनीयता सूच्यते । तादृशं राजिमपि शैवलेनारम्यपदार्थेनानुविद्धमनुपतं रम्यं मनोहरं भवति । पुनरपि दृष्टान्तेन त्रिशदयतेि हिमांशोरपीति । शकुन्तलामुखप्रभग्नादिगुणैः पराजितस्यापत्यर्थः । अत्राप्यपिशब्देन चंद्रस्योपयोगः अनेन शकुन्दलामुखसनैिधन व चंद्रशत्रवदर्शनयत्यादि सद्भिः । न सत्रिधने । चिंच्छस्वमद्धवं च भवेदेत ‘वन्यते । यद्वा हिमांशोरपि रात्रिमात्रदर्शनञ्चस्यापति यावत् । अनेनापि कुन्तलाश्च दिवारात्रदर्शनीयस्य व्यज्यते । ने चेरासिजचद्धाः शकुन्तलां प्रतेि केनाझरणापकर्पवत्यामिति सहृद्ग्रचित्तावदर्जुन अविति न भवति तदहिमांशोषि । मलिनमदशनयं लक्ष्म लक्ष्मीं तनोति दर्शन । यशोभां करोति । यनुनः प्रभावीिकरमणीयतराः मलिंदपस्त्रसंगर्गेण । वैिदछFथत न करोतीति यावभ । इयं परgश्यमान दिग्त्रदशनॐग्रंथः । तन्व्यपि कृशः। यपिं युवपी सघन । अनेक सन्देश गोरुभूषणत्रमादश्वमहंत' ‘वन्धरे हैं