पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाकुन्तलनाटकांर्तगत पात्राणि । सूत्रधारः—नाटकाध्यक्षः | नटी--नाटकाध्यक्षस्य भाया. . दुष्यन्तः--नायकः शकुन्तला-नायिका विदूषकः--राज्ञो वयस्यः अनसूया ? शकुन्तलायाः भरतः--दुष्यन्तस्य पुत्रः | प्रियंवदा - सख्यौ सोमरातः-उपाध्यायः गौतमी–काचित्तापसी. वतकः चतुरका ३ करभकः परचारकाः | ॐ परभृतका / कंचुकी ) मधुकारेका * परिचारिकाः वैतालिकौस्तुतिपाठकैं. प्रतीहारी कण्वः ( काश्यपः )–शकुन्त- यवनी लाया पालकः पिता तरलिका ) वैखानसः । सानुमती---अप्सरा. अदतः -कश्यपस्य भायो शारद्वतः शिष्याः | वसुमती--भार्या. दुष्यन्तस्य हारीतः इतरपात्राणि | गतमः ॥ श्यालः-नगरपालकः मघवन्-इङ्गः सूचकः जयन्तः इन्द्रस्य पुत्रः जानुकः १ ‘| कौशिकः—विधामत्रार्षिः . ग्रामपालाः मातलिः - इन्द्रस्य सारथिः | मेनका--शकुंतलाया माता मारीचः ( कश्यपः ऋषिः दुर्वासाः--कश्चिदृषिः. सूत-सारार्थः नद-दवार्यः