पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ७० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


शकुन्तला--ण केंअलं तादाओंको एव । अत्थि में

सदरमणेह एदेसु । ( इति वृक्षसेचनं ऋषयः ? न चलं सन्नः नियोग एष में अस्ति में सोदरस्नेह एतंपु ?

राजा--- ( आत्मगतम् । कथमेियं सा कण्वदुहित १९ जिम्मयम् )

असाधुद खलु तत्र भवान्काइयषः य इमामाश्रमधर्मे नियुद्धे


नधभाले ; माकि वे ऋभुमपेलवः कीभ , वनप्येतेषाभल्लपुर नियुक्त | ‘सप्तला नवमल्लिका’ इत्यमरः । त्वमर्थपिनम्नक्रमः मेल यापीति योज्यः । 'पं ओमले नन’ इति शनः कुल लू घुमूल स्थितिस्थानम् ? अरूभाऊं विदुराधरणं द्रवतेऽम्भसः छात्र ६ न केवलं तातनियोग एक | अस् िमे सद्ग्रस्नेह एतE i नतनयेः जैसे- त्राज्ञा | मौदुरनेदं भ्रानेह ! वृक्षसेन्तं रूपयतेिं । अभिनथती- त्यर्थः अत्राभिनयः--ननिषङ्कं!झी कृपा स्कन्धप्रदेशं नीत्वावधृतेन शिरस मनाइनामितश्च देहयष्टया • सइत्रभुवनौ { अन ] मताः वति ! तल्लक्षणं तु-‘ भविष्टस्वत सञ्जते तैः शुकतुण्डावधोमुखं । मिथः पराङ्मुस्लै छुवा यौ कृते पद्मकंऽ ॥ नलिनीभझकोशी


कर्मणि नियुक्तत्यागम्यः अलं दैवमिति

िभावः अनेन स:ग.२४ :भषे-

यनेन सौकुमार्यमुक्तम् । तदुक्तम् । यथा स्पर्शगहनेषु म- ५ । ध्वनी : । नसमये नैव स्यन्मृग्यमयाश्रमक्रमान । अंग पृथादेशदेश -- में ! हेनेति सत्येन मंत्राग्रकार । तदुक्तम्-‘‘त्राणां अस्पतये । से के र!). मात्र । इंॐ हंजे इत्येवं ह्याद्रन्थ अर्थ} ’ इतेि । शरद। $५४: आध्यानि मुलिंङतानुकारौणेि विभकिं*ि: अंग्रदिः ॐ में भूः '!\ १: : तातनियोग क एव न भवतीति यात्रन् । किंनु दरस्नेह: । कैच छ: भैरम एक. स्यात्केवलश्वसधारणे । ११ इति शश्वतः । एतेषु पृथु सेटलैः : महदनेन5. "{ पनः । तदुक्तम्, -‘‘ अहेतुः पक्षतो यस्तस्य नाभिंत प्रतिक्रिया । स हि नेहमकक्ष- रन्तर्भूतानि शोचति ॥ 'इति । हस्तु हथिंधः विंसो भवति । सूर्योदके पद्मस्य विकासः चंद्रोदग्रे पंद्रान्तस्य द्रवभावः यं द्विविधा । कथमेष स्यादि । इयमिति आ पूर्वे चैनसोक्ता सेयं कण्वदुहितr । कथमिलसिंगाराम । सद्रः इंग्रमेतादशरूपलावण्याद्यतिशअत्रत ऊंण्बटुङ्कितr भूपृश्रित । *थमrश्चये । तदुक्तम्


महति : Z ( भभाषि ॥* ) इ० १० १