पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५ )

न च नैतत्रख्यातवृत्तमिति भ्रमितव्यं विष्णुपुराणे कथांशस्यास्य प्रार्थि

तस्यात् । न चैतत्कालिदासप्रणीतमिति तु अममात्रं प्रमाणाभावात् । न च वर्णनात्येवात्र प्रमाणमिति वाच्यम् । एतस्य कालिदासप्रणीतत्वेऽपि तस्या एत्र प्रमाणभूतधात् । दृश्यंते ह्यत्र तथा विधानि कियन्ति गद्यानि च यानि खुवनिच्छतोऽपि बशदिव प्रत्याययन्न्यासः कालिदासप्रणीतस्वम् । तानि चात्र मालविकाया यतदवसानात्रस्थानवर्णनादिप्रस्तावे स्वयमेव दृश्यन्तां रसिकैः । विस्तरभयात्तु नात्र तान्युदाहर्तुमिच्छामः शति । एतद्विरचितेषु स्वशेषेष्वपि प्रबन्धेषु सुनिपुणं समालोच्यमानेषु प्रती यते महाकवित्वमिव पण्डियमपि श्रीमतः कालिदासस्योत विभाव्यतां प्रीौरीति शिवम् ।

इति महाकविश्रीकालिदास चरितसङ्क्षेपः