पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ५८)
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


 राजा--(सप्रणामम् ) एष मत्सिंहतः ( इति यथोक्तं करोति )
 वैखानसः-( सहर्षम् ) सदृशमेतत्पुरुवंशप्रदीपस्य भवतः।

जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १२ ॥

 इतरौ-( बाहू उद्यम्य ) सर्वथा चक्रवर्तनं पुत्रमाङहि ।
 राजा---( सप्रणामम् ) प्रतिहीतं ब्राह्मणंपचः।
 वैखानसः--राजन, समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकायात पातःप्रविश्य नैतिगृह्यतामातिथेयुः सत्कारः। अपि च ।


साधुपीडकानां दुष्टानां हिंसाया इत्यन्वयः । अनागस्यनपराधे । “ आगो- ऽपराधो मन्तुश्च । इत्यमरः प्रहर्तुं नेति व्यतिरेकः । उभयविधेयं काव्य लिङ्गम् । साधुसंधेतेि तनृत्रास्त्रेति छेकश्रुत्यनुप्रासौ । इति यथोक्तं करोति शरं तूणीरे निक्षिपतीति कविवचनम् । जन्मेति । यस्य तच पुरोर्वंशे जन्म तस्य तवेदमस्मदुक्तकरणं युक्तरूपमतिशयेन युक्तम् । प्रशंसाय रूपम्’ इति रूप: । युक्तरूपत्वे प्रथमचरणार्थहेतुत्वो पादानात्काव्यलिङ्गम् । एवंगुणोपेतं स्वगुणयुक्तम् । यस्य कस्याप्यतिथेः सत्कारः कर्तव्यः किमुत राज्ञःअतस्तदकरणेऽनचित्यं स्यादित्यत


न भवतीत्यर्थः । अन्नमायुधम् । ५ शन्नमयुधलोहश्रोः ” इत्यमरः } आतंत्रणय दोनरक्षणं कर्तुं तादर्थे चतुर्थं अनागक्षि निरपराधविषये प्रहर्तुं प्रहारं प्रयोजयितुं न । तम्मकारणात् साधूतसंघाने सायमुपसंहरेति य जना । साधुकृतसंधानमित्यनेन बाणस्याकर्णकृष्टमग्र ऋणमपि विखंधितुं न शक्यमसि द्योत्यते । अनवधानेनावश तया व दैवाद्धस्तशौथिल्ये सति बाण भृगे पनियत भावः । तस्मादुपसंहरेति संभा. बनायां लोट् । रश्रितरनुनय संभावनपुरस्सरस्वत. । त्रः इति बहुवचनेन कुल धर्मस्त्वयापि पश्पािलनय इति व्यज्यते । केचिच्छिक्षार्थतश्च योजयन्ति तदिति । यदाश्रममृगहननकर्म तत्साधु सम्यगित्युपर्छ । कुतसंधानं खयकमुपसंहरेति विधौ लोट् अन्यत्सर्वं पूर्ववत् । सद्दशमित्यादि । एतञ्छिष्टबचनकरणम् । जन्मेति ॥ युक्तरूपं सुष्टु युक्तम् । प्रशंसायां प्रत्ययः । यस्य तव पुरोः पुरुचाम्नः राज्ञः वंशे । यस्य सार्वभौमत्वमस्ति तस्य शिष्टवचनकरणविनयादिगुणो नास्ति पुरुवंश्यानां राज्ञां द्वय मप्यस्तीति भावः । एवंगुणोपेतं शिष्टवचनकारिणं चक्रवर्तिनं सार्वभौमं वत्सदृशमित्यर्थः । पुत्रमाप्नुहि लभस्व । आशिषि लोट् । वमिदाहरणाय समिदाहरणं कर्तुम् । किशों


१ अयनं ३० पा० । २ अत्र ३० प० । ३ मतिथिसत्कारः ३• पा०