पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ४४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


 सूत्रधार —-आयें, सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं । खलु मय । कुतः ।

तवास्मि गीतरागेण हारेिरणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गणातिरंहसा ॥ ५ ॥

इनेि निष्क्रान्त )

इतेि प्रस्तावना ।


अपुरवम् ’ इति पाठ + सरसैन्यम् । इत्यनुवृत्त ‘ पूर्वेम्य पुरवः ? इति पूर्वशब्दस्य पुरस्रदेशः ! प्रस्तावनांग प्रयोगातिशयमुपक्षिपति तवेति । अस्मीत्यहमर्थेऽव्ययम् | गीते गतौ निबद्धेन रामेण श्रीरागा


तदुक्तम्- *५ सस्थासु विबुधैर्जेय ये दिदृक्षान्विता जनाः । तेऽधि फ़ेिवा प्राणैर्भीयाः प्रार्थका इति चे स्फुटम् । इदं प्रयोथे युष्माभिरनुज्ञ दयिताभि त } संप्रायः सूत्रधारेण प्रार्थनय इतीि स्मृताः । वय ग्रयोगः क्रियतामित्युकॅठितचेतसः । ये सूनि प्रार्थयन्तै ने सभ्यः प्रचेका ड्रते It' स्न इन प्रह्ने प्रयगुणकथनमित्यनेन प्रथि के वं स्फुमैत्र । नाटकलक्षणमुच्श्रते । ‘’ दश प्रबंध नाट्श्रय भरतेन यभाषिरे । नाटकं च प्रकरणं भाणः प्रहसनं डिमः । व्यायोग समयाकारौ वीथ्येकेहामृग दश ।' इति । तत्र ५० शब्दौंरचना द्धारईता गुणशालिनी । सीक्रिय प्रयोगइ थरक्षा नाटके मतम् । ॐ तत्र A« प्रख्यातवंशों राजर्षिर्दथ्यो वा अत्र नायक। तमीयते विधातव्यं वृतमत्राधिकरिकम् । यत्रानुचितं किंचिन्नयकस्य रसस्य वा । विरुद्धं तस्परित्याज्यमन्यथा वा प्रकल्पयेत् । आद्ये तमेव निशस्त्र पंचा ताद्भज्य च / खंडशः संधिभ्रांसन्भागानपि च खण्डयेत् ॥ चतुःषट्थंगयुक्तात्च सेमीन्प्रकल्पयेत् । प्रयो जनानि पस् तैप भरतनानि यानि तु ॥ ॐभितार्थस्य रचनं गोप्यार्थस्य च गोपनम् । प्रकाश्यर्थप्रकटनं वृत्तांतमनुवर्ननम् ! शगाभिशुद्धिर्जुन्चियं प्रयोगस्येति तानि हि । शम् अय्यमिस्सेहिमियत्र णं नन्वर्थ इति णभितिं निपातः । शोलुप्त यचरशोदिरिति दैघ्र्यं प्राप्ते शेषावेशस्येति द्वित्वम् । लवराम घोति रेफलोपः ॥ सम्यगित्यादि । अत्र बोधस्य संभ्यक्त्वं नामोचितकालस्मारकत्वम् अस्मिन्क्षणे गानश्रवणानंतरक्षण एवेत्यर्थः । << निब्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ” । इत्यमरः । तदिति । यत्पूर्वं कालि- दायप्रथितचतुना केनोपस्थातव्यमिति सामाजिकैरुतं तदित्यर्थः । मयेत्यनेन नाट्यप्रयोगे सावधानं प्रवृत्तेन मयेति यावत् । विस्मृतं श्रुतमप्यश्रुतपूर्वमिव संवृत्तम् । खङ जिज्ञासायाम्। अनेन दृढचित्तस्य ममाधुताननुभूतपूर्वगीतराखदर्थमेव विस्मरण कारणमत्यभिप्रायः । तथैवाह-तव(स्मोत्यदिन । हरिणा चित्ताकर्षणशलेन १ १