पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४२५)
टीकाद्वयसहितम्।


उभे -णामसारिस्सेण वञ्चिदो माउवच्छलो । नामसादृश्येन

--णामसारिस्सेण वश्चिदो [ वञ्चितो मातृवत्सलः ।

द्वितीया-वच्छ, इमस्स मित्तिअमोरअस्स रम्मत्तणं देक्ख

त्ति भणिदो सि । [ बसअस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि |

राजा- ( आत्मगतम् ) किंवा शकुन्तलेत्यस्य मातुराख्या । "

सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नामे- मात्रप्रस्तावो मे विषादाय कल्पते ।

बालः--अजुए, रोअदि में एसो भदृमोरओ। ( इतेि क्रीडन-

कमादत्ते ) { मात:, रोचते म एष भद्रमयूरः ?

प्रथमा-( विलोक्य । सोद्वेगम् ) अम्हहे, रक्खाकरण्डअं से मणि-

वन्धे ण दीसदि । [अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते।

गजा--अलमलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परि-

भ्रष्टम् । ( इत्यादातुमिच्छति )


अज्ज अज्जू च मातरि ’ इतेि देशीशः आर्यभविष्णुश्वश्वामेव (?) तथा च सूत्रम्-- आर्यायां यः श्वश्वाम् ’ इतेि ! नामसादृश्येन वञ्चितो मातृवत्सलः । वत्स, अस्य मृतिकामयूरस्य रम्यत्वं पश्येति मया भणि तौऽसि । “ राजा-यदि तावदस्य ’ इत्यादिना “ मातुराख्या ’ इत्यन्ते नाक्षरसंघातकं नाम भूषणमुपक्षिप्तम् } तल्लक्षणं तु--‘ वाक्यमक्षरसंघातो भिन्नार्थश्लिष्टवर्णकम् ’ इति । आपि नामेति । यथा मृगतृष्णिका विपादाय कल्पते तद्वन्नाममात्रप्रस्ताव इत्यर्थः । अत्र सन्ति पुनर्नामधेयसादृश्या- नीति हेतुत्वेन योज्यम् । अञ्जुए मातः । रोचते म एष भद्रमयूरः । अम्हहे इति खेदे । रक्षाकरण्डकं मणिबन्धेऽस्य न दृश्यते । रक्षाकरण्डकं रक्षावीटिका ।‘ करण्डो मधुकोशे स्याद्वीटिकाखड्गकोशयोः'इत्यमरः।


१ अयमत्र इति क० पु० पाठः 1२ अज्जु ( अंब ) इति क० पु० पाठः