पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽङ्कः।

( ततः प्रविशत्याकाशयानेन रथाधिरूले राजा मातलिश्च )

राजा- -मातले, अनुष्ठितानिदेशोऽपि मघवतः सन्तियामिशै दनुपयुक्तमिवात्मानं समर्थये ।

इन निबर्हणसंधिः समाप्ति यावत् । तय्क्षणं यथा सुधाकरे-‘मुख- संध्यादयो छ विकीर्ण बीजसंयुताः महा ( यदा ) प्रयोजनं यान्ति तन्निर्वहणमुच्यते।' इति । कार्यफलप्रयोगेनास्य संधिवम् । तक्षणं मातृ गुप्तचायैरुक्तम्--‘ यदाधिकरिकं वस्तु सम्यक्प्राज्ञः प्रयुज्यते । तथै यः समारम्भस्तस्कार्यं कथ्यते ? इति । अभिप्रेतं समर्थं च प्रतिरूपं क्रियाफलम् । इतिवृत्तं भवेद्यास्मन्फलयोगः स उच्यते ! ? इति । अङ्गानेि तु--* संधिर्निबोधो ग्रंथनं निर्णयः परिभाषणम् । प्रसादानन्द समयाः कृतिर्भावोपगूहनम् । पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश । । इति । एतेषां लक्षणाने व्याख्यानावसरे तत्र तत्र वक्ष्यामः । अत्र दान वयुद्धे युद्धवेन साक्षान्निषिद्धमेत्यंके नैव सूचितम् ! प्रकृते प्रयोजना भावान्यद्वारा वाचिकाभिनयेनापि नोक्तम् अनङ्गस्याभिधानमित रसदोषापत्तेः । अतः कृतकार्ययोः सूतरथिनोरेव प्रवेशः । तसंबादेनैव कार्यमुन्नेयम् । आकाशयानेनेत्यनेन मरीच्याश्रमगमनं ध्वनितम् । अनुष्ठितनिदेशः कृताज्ञः । मघवत इन्द्रस्येति मध्यमस्थमुभयत्राप्यन्वेति ।


विरिदानीं कथासंघट्नार्थसंकास्यं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रीशतीत्या दिना । तदुक्तं ‘‘ अंकान्तपात्रेरंस्यमुत्तरकाणैसूचना । २५ यत्र पूर्वोका- न्तपनैरुत्तरकार्थः मूच्यते तदंकास्यमिति । यथा घटांकावसाने मातलिः शूयतामित्यादिन एतदंतेन षष्ठांकावसनास्थतपात्राभ्यां राजमातलिभ्यां सप्तमां कादौ प्रवेशः कृतः । अंकावसन एवोत्तरांकाद्यर्थसूचनमपि कृतम् । आयुष्मन् प्रीयता मध्यादिना । नाटके यदि दूरदेशगमनं प्रस्तुतं तदा पूर्वोके विच्छिद्य गत्वा उत्तरांक प्रदेशे तत्कार्यं निर्दिशेत् । तथा मातलिना कालनेमिप्रभूतदुर्जयप्रमुखदानवगणं जंतु दुष्यन्तस्याह्ने प्रियाविरहविझलमानसं दुष्यन्तं कार्यान्तरविक्षिप्तचिरं कर्तुं विदूषकं प्रक्षोभ्य सौघतलं राजनभानीय तत्र राज्ञे शक्रेणाज्ञप्तं कायै निवेद्य अंकावसाने दुष्यन्तः शक्रसमीपं नीतः । सप्तमांकावै प्रकृतकार्यसिद्धिश्चोक्ता । अनुष्ठित- निदेशोऽपीत्यादिना । अनुष्ठितनिदेशोऽपि कृतशासनोऽपि नियोज्यपुरुषेऽपीतेि यावत् ।