पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३९८ )
[ षष्ट‌ः)
अभिज्ञानशाकुन्तलम् ।


विदूषकः-जं भवं आणवेदोि। ( इत निष्क्रान्तः ) [ यद्भवान्

नाज्ञापयति |

मातलिः- आयुष्मान्रथमारोहतु ।

(राजा रथावुरोहणं नाट्यतेि )

( इति निष्क्रांताः सर्वे )

इत षष्ठाऽङ्करे


इतेि चूहीति संबंधः । पूर्व प्रजापरिपालन उभयमपि व्यापृतमासीत् । अधुना ते मतिरेवेतेि केवलेयुक्तम् । अनेनोभयायत्तसिद्धित्वमात्मनः सचितम् । द्वितीयस्यान्यत्र विनियोगमाह--अधीति । अन्यस्मिन्कर्मणि दानवमारणे । एतेन लोकद्वयरक्षकत्वमस्य ध्वनितम् । अधिज्यमित्यनेः नैतत्समयमारभ्य दानवमारणपर्यन्तं ब्यानुत्तारणं ध्वनितम् । यद्भाधाना ज्ञापयाति । रथाधिरोहणं नाव्यतत्पूर्वजानुचार्या । तत्क्षणं तु संगीतरः रत्नाकरे--'कुञ्चितोत्क्षिप्तपादस्याजानुस्तनसमं (? ) यदा । न्यस्य स्तद्धि (?) कृतोऽन्योऽत्रिरूवैजानुस्तदा भवेत् ॥ ' इति ॥

इति श्रीमदभिज्ञानशाकुन्तलटीकायामर्थद्योतनिकायां

षष्ठोऽङ्कः समाप्तः


गमनं तावदित्यर्थः । तेन च पुनरागमने बिन्दुरुकः । अधिज्यमारोपितगुणकम् ॥ इनि भ्रमणवेंकटाचलेश्वरपादारविंदपूजकवैखानसकुलतिलककौशिकगोत्रश्रीवेंकटभz इतिगोत्रक्रमागतभष्टबिरुदीतिरुमलाचार्यपुत्रेण श्रीनिवासाचार्येण विरचिता-

यामभिज्ञानशाकुन्तळव्याख्यायां षष्ठोऽङ्कः ।


१ ईत इत आयुष्मन् इतेि क्व० पु० पाठः।