पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ६]
( ३९७ )
टीकाद्वयसहितम्।


स भवनातशत्र एव इदंनीं तमैन्द्ररथमारुह्य विजयाय ।

प्रतिष्ठताम् ।

राजा-अनुगृहीतोऽहमनया मघवतः संभावनया । अथ माढ्ठ्यं

प्रति भवता किमेवं प्रयुक्तम् ।

मातलिः--तदपि कथ्यते । किंचिन्निमित्तादृषि मनःसंतापाद्

युष्मान्मया विक्लवो दृष्टः । पश्चात्कोपचिनुमायुष्मन्तं तथा कृतवान् नम । कुतः ।

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रयः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥ ३१ ॥
राजा- -( जनान्तिकम् ) वयस्य, अनतिक्रमणीया दिवस्पतेर-

ज्ञा। तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।

त्वन्मतेः क्वळ तावत्परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यवृतं धनुः ॥ ३२ ॥ इति ।


स्तसस्तस्येति सप्तसप्तति छेकवृत्त्यप्रासाः ? प्रहर्षिणी वृत्तम् । अत्रानेन स्वस्वामिनः सूर्योपमानत्वेन तेजस्विचं वदता तदशक्यकरत्वेनास्थ चंद्र पमानत्वं वदतोभयत्रौचित्यं ध्वनितम् । ज्वलति । चलितं चलनं प्राप्त मिन्धनं यस्य सोऽग्निर्दलति । विप्रकृतः कोपितः पन्नगः सर्पः फणां फटामूवै कुरुत इत्यर्थः । ‘ फटायां तु फण द्वयोः' इत्यमरः । हि निश्चितं जनः सर्वो लोकः क्षभाच्चित्तीयत्वं भहिमानमात्मप्रभाव प्रया बाहुल्येन प्रतिपद्यते । मालादृष्टांतालंकारः । भवानिति विशेषे प्रस्तुते जन इति सामान्योक्तेरप्रस्तुतप्रशंसा । लतिलिते इति प्राप्नोति छेकवृत्यनुप्रासैौ । तत्तस्मादत्र विषये ममेन्द्राज्ञया तत्र गमनरूपेण परि गतार्थं ज्ञातार्थं कृत्वा । पिशुन इतेि मन्त्रिनाम । स्वमाप्तिरिति ।


ज्वलतीत्यादि । हि यतो हेतोः विकृतः विकारितः । महिमानं प्रभावम् । त्वन्मातेरित्यादि। केवला प्रजापालनैकतत्परा । प्रजास्तावत्पालयतु यावन्मदा


१ इमं इति क्र० पु० पाठः १२ युक्तमिदमनुष्टितं भवद्भिः इत्यधिकं के० पू० ।

३ यातं इति ऊ९ • पाठः ।