पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३९० )
[ षष्ट)
अभिज्ञानशाकुन्तलम् ।


पडिपालिदुं । जाव इमिणा वृत्तन्तेण पिअसहिं समस्तासेभि । ( इत्युद्भ्रान्तकेन निष्क्रान्ता ) [हा धिक् हा धिक्। सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव नेिर्वृतं करोमि । अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेंन्द्रज- नन्या मुखद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तन्न युक्तं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वसंयामि ]

( नेपथ्ये )

अव्वह्मोण्णम् [ अब्रह्मण्यम् ]
राजा--( प्रत्यागतचेतनः । कर्णं दत्त्वा ) अये, माढव्यस्येवार्त-

स्वरः | कः कोऽत्र भोः ।


भर्ता | सतेि खलु दीपे व्यवधानं देशान्तरेणापवरकादिना च स एव दोषस्तेनान्धकारदोषं मोहलक्षणम् । अथ च तिमिरकृतं दोषं वस्त्वदर्श- नलक्षणम् । अनुभवति । सत्यामपि शकुन्तलायां तददर्शने प्रस्तुते साम्याद्दीपकस्याप्रस्तुतस्य वचनादप्रस्तुतप्रशंसा । अहमिदानीमेव निर्वृतं सुखितं करोमि । अथवेत्याक्षेपे । श्रुतं मया शकुन्तलां समाश्वासयन्या महेन्द्रजनन्या अदितेर्मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथा चिरेण धर्मपत्नीं शकुन्तलां भर्ताभिनन्दिष्यतीतेि । तन्न युक्तं कालं प्रतिपालयेतुम् विलम्बं कर्तुमित्यर्थः । यावनेन वृत्तान्तेन प्रियसखीं शकुन्तलां समाश्वासयामि । श्रुतमित्यादिना वक्ष्यमाणमातलिप्रवेशः सूचितः । अनेनादानं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु —‘बीजकार्येपग- मनमादानामिति संज्ञितम् ’ इति । भर्ता शकुन्तलामभिनन्दिष्यतीति बीजकार्योपगमनम् । उद्भ्रांतकेनेत्युछांतकनाम्नोत्प्लुतिकरणेन । तल्लक्षणं संगीतसुधानिधौ-- ' पूर्व दक्षिणमंघ्रिमुत्थापयित्वात्र (?) कुञ्चयेत् । वामं शीघ्रं भ्रमेद्वामावर्तमुद्भ्रांतकं विदुः ॥ देशीविदां तु केषांचिद्वाह्य- भ्रमरिका मता ॥’ इति । अब्रह्मण्यमवध्य: । ' अब्रह्मण्यमवध्योक्तौ '


ज्ञास्त । यस्तु प्रस्तावनामारभ्य भरतवाक्यावधि प्रवर्तते स प्रबन्धरसः । उद्भ्रान्तकेन इति ॥ उद्भ्रान्तकेन उद्भ्र्मणेन आकाशं प्रत्युद्गमनेनेति यावत् । अब्रह्मण्यमिति रक्षकं ।


१ अब्बह्मण्णं अब्बह्मण्णम् ( अब्रह्मव्यमब्रह्मण्यम् ) इति क्व० पु० पाठः।