पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३६१ )
टीकाद्वयसहितम्।


राओं अहिण्णाणं अवेक्खदि । कहं विअ एदं । अत एव तप स्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये सन्दंह आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ]

 राजा -उपालप्स्ये तावदिदमंगुलीयकम् ।

 विदूषकः-( आत्मगतम् ) गहीदो णेण पन्था उम्मतआणं । [ गृहीतोऽनेन पन्था उन्मत्तानाम् ।

 राजा--( अंगुलीयकं विलोक्य ) मुद्रिके ।

कथं नु तं बन्धुरकोमलांगुलिं
करं विहायासि निमग्नमम्भासि ।

 अथवा-

अचेतनं नाम मुणं न लक्षये
न्मयैव कस्मादवधीरिता प्रिया ।। १३ ॥ ।


र्हाया: शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आइद्र्क्तसीत्। अथवे दृशोऽनुरागोऽभिज्ञानमपेक्षते। कथमिवैतत् । शापाज्ञानादस्या: ईदृश्युक्ति: । उपालप्स्येऽस्योपालम्भं करिष्ये । अनेनोन्मादः । यहृतोऽनेन पन्था उन्म त्तानाम् । कथमिति । न्विते प्रश्ने । बंधुराः सुंदराः कोमला अंगुल्यो यत्र तम् ॥ बंधुरं सुंदरे रम्ये ' इति विश्वः । एतद्विशेषेणप्रयोजनमेतत्पूर्वतरपद्ये निरूपितम् । तं रक्तोत्पलच्छविमतिमृदुलं मया वारंवारं स्वहृदयन्यस्तं येना- तिप्रीत्या तव धारणं कृतं पुर इव परिस्फुरंतं करं विहाय त्यक्त्वा । अनेन बुद्धिपूर्वकस्त्याग उक्तो न मोहाद्वंशः । कथमम्भसि निमग्नमसि। त्वं त्वलं


अत्र नाममुद्रायाम्। नामाक्षरं दुष्यन्तेत्यक्षरत्रयम् । अवरोधग्रह्श्वेशम् । कथं न्वि त्यादि । अंभसि कथं कस्मास्कारणत् । न्वितिप्रश्ने । बंधुरं कोकिलादिभिरनुपहत-- तथा अखंडितसुन्दरं कोमलं नवीनतया मृदु। तेन रागवत्ता सूच्यते । तादक्पल्लवमित्र स्पृह- णेयांगुलिर्यस्य स तथोक्तः । कोमलपदेनावस्थितिसुखकरत्वमुक्तम् । अचेतनं रम्यपदार्थ परिग्रहापरिग्रहानभिज्ञहेतुम् । गुणं पाषाणादोरिव हृदयराहित्यज्ञानाभावादिकम् । मयैव चेतनरूपेणैव कस्मादवधीरितेति गुणपरित्यागकारणात् अचेतनत्वादिकं न लक्षये न कलये । ।


१ कुदो ( कुतः ) इत्यधिकं क्० पु० । २ अचेतनानामगुणं न लक्षये इति ई० पू० पाठः ।