पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३६५ )
टीकाद्वयसहितम्।


 विदूषक:—मा एव्वं । णं अगुलीअअं एव्व णिदंसणं अवसेसं भावी अचिन्तणिज्जो समाअमों होदि त्ति । [ मैवम् । नन्वङ्गुलीय कमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमो भवतीति ]


संभाव्यत एतादिति स्वग्नो न्विति पूर्ववितर्कः स्वप्रश्चेत्स्याज्जाग्रदवस्थायां नानुभूयत इत्यत आह--माया न्विति । मन्त्रतन्त्राभ्यामसतः प्रकटनं माया तस्याः कपटघटितत्वाद्विषयसत्वाभाव इति भाव: । स्यादेवं यद्य धिष्ठानं न प्रतीतं स्यादत आह--मतिभ्रमो न्विति । तेनान्याधिष्ठाने शकुन्तलाभ्रम इत्यर्थः । स्यादेवं यदि व्यवहारक्षमत्वं न स्यादत आह- तावत्फलमत एव क्लिष्टं पुण्यं न्विति । यावान्व्यवहारः संभाषणादिर्जा- तस्तावदेव फलं यस्य तक्लिष्टमत्यल्पम् । तादृशः कश्चिदत्युत्कृष्टो धर्मः पूर्वजननेऽत्यल्प एवाचरितः। यस्य तादृगल्पं फलमित्यर्थः। संदेहालं- कारः । अतःपरमेते त्वयोच्यमाना मया बाशस्यमाना मनेरथाः ! नामे त्यलीके । अलीका मनोरथा इत्यर्थः । ते तटप्रपाता इतेि भिन्नरूपकम् । यथा वर्षासमये गङ्गादेस्तटा ओघेन पीड्यमाना अहमहमिकया पतन्ति । एकः पततेि तदुपर्यन्यस्तदुपरीतरः एवं मनोरथानामेके विलीयेतेऽन्य उत्पद्यन्ते तेऽपि विलीयन्ते तदितरे उत्पद्यन्त इत्यर्थः । प्रपातस्त्वतटे भृगुः” इति कोशात्पुनरुक्तवदाभासः । नुमानुमेति तमेमतेति छेकवृत्त्यनु- प्रासौ । द्वादश्युपजातिरिन्द्रवद्रोपेंद्रवज्रयोः | मैवम् | नन्वंगुलीयकमेव निदर्शनमुदाहरणम् । अवश्यंभाव्यचिंतनीयः समागमौ भवतीति । f विदू षकः-जइ एवम् ’ इत्यादिनैतदन्तेन रोचन (ना ) नामाङ्गमुपक्षि प्तम् । तल्लक्षणं दशरूपके -सिद्धामंत्रणतो भाविदर्शिका स्यात्प्ररो


वसायस्तद्वत्त् । चिरपरिचयादवज्ञा भवतीति न्याय्येन आदर्शभूतान्तःपुरस्त्रीषु वमनस्यात्ता स्वारोपितस्त्रीरत्नान्तरदर्शनाद्यनुभवज्ञानं किमिति भावः । पुण्यं पूर्वजन्मान्तरोपार्जितसुकृ तविशेषः । तावत्फलमेव । तद्दशर्नमात्रफलजनकमेव । क्लिष्टं परिसमाप्तम् । असन्निवृत्त्यै पुनरनावृत्त्यै तद्दर्शनमततिमेव अतिक्रान्तमेव । मनोरथानाम् इतः परं तत्प्राप्तौ सत्यां तदीय- प्रत्यादेशदुःखनिरसनचुंबनालिंगनसंभाषणरहस्यश्रवणपुष्पापचयाद्याकांक्षाविशेषाणां प्रवाहाः स्रोतांसि परंपरेति यावत् । अतटा: स्ववेगप्रतिबंधकसेतुराहित्येन निरर्गला भवन्तीत्यर्थः।


१ अबस्संभाविणो भस्थस्स ( अवश्यंभाविनोऽर्थस्य इति क० पु० पाठः ) ।।