पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३५९ )
टीकाद्वयसहितम्।


 राजा--( सस्मितम् ) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे, क्वोपपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु विलोभचामि ।

 विदूषकः --णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा। माहवीमण्डवे इमं वेलं अदिवाहिस्सं । तहिं मे चित्तफलअगदं सहत्थलिहिदं तत्तहोदीए सउन्दलाए पडिकिदिं आणेहि त्ति । [ नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति ]

 राजा--ईदृशं हृदयविनोदस्थानम् । तत्तमेव मार्गमादेशय ।

 विदूषकः--इदो इदो भवं ।[ इत इतो भवान् ]

( उभौ परिक्रामतः । सानुमत्यनुगच्छति )

 विदूषकः--एसो मणिसिलापट्टअसणाहो माहवीमण्डवो उवहाररमणिज्जदाए णिस्संअअं साअदेण विअ णो पडिच्छदि । ता पविसिअ णिसीददु भवं । [ एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । ( उभौ प्रवेशं कृत्वोपविष्टौ )


स्मादति कन्दर्पव्याधिशब्देन चूतांकुर उक्त इति ज्ञेयम् । नन्वासन्नः परिचारिक चतुरिका भवता संदिष्टा । परिचारिकालक्षणं मातृगुप्ताचार्यैरुक्तम्--‘संवाहने च गन्धे च तथा चैव प्रसाधने । तथाभरणसंयोगमाल्यसंग्रथनेषु च ॥ विज्ञेया नामतः सा तु नृपतेः परिचारिका ॥ ’ इति । माधवीमण्डपे वासन्तीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति । ईदृशं हृदयविनोदनस्थानमिति प्रश्नः । तत्तस्मात्तमेव मार्गं माधवीलतामंडपमार्गमादेशय | इत इतो भवान् । एष मणिशिलापट्टकसनाथो माधवी-


निर्दयत्यमुच्यते । भवत्विवत्यंगीकारे । ब्रह्मवर्चसं ब्रह्मतेजोविशेषः दृष्टम् । “ इदं ब्राह्वमिदं क्षात्रं शापादपि शरादपि ” इति न्यायेनानुभूतम् । ब्रह्मवर्चसं वशिष्ठादीनामिव तेजः दृष्टम् । भवतु तथा कुर्वित्यर्थः । सखे इत्यादि । अनुकारिणीषु लतास्वित्यनेन


१ उवआर ( उपचार ) इति क्व० पु० पाठः । २ रूपयित्वा इति क्व० पु० पाठः ।