पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३४३ )
टीकाद्वयसहितम्।


द्वितीया--परहुदिए, किं एआइणी सन्तेसि । [ परभृतिके किमेकाकिनी मन्त्रयते ।
प्रथमा--मुहुअरिए चूदकलिअं देक्खिअ उम्मत्तिआ परहुदिआ होदि । [ मधुकरिके, चूतकलिकां दृष्टोन्मत्ता परभृतिका भवति ।
द्वितीया- ।( सहर्षं त्वरयोपगम्य ) कहं उवट्ठिदो महुमासो । [ कथमुपस्थितो मधुमासः ।
प्रथमा--महुआरिए, तव दाणिं कालो एसो मदविब्भभगीदाणं)

[ मधुकरिके, तवेदानीं काल एष मदविभ्रमगीतानाम् ]


तेषु तदंकुरेण ऋतोरुच्छ्वसितत्वमिव गम्यत इति रूपणम् । क्वचित् ‘ जीवितसर्वम्’ इति पाठः । तदा प्राकृते पूर्वनिपातनियमात्सर्वजीवितेति । अन्यत्र ‘वसन्तमासस्स जीअसव्वस्स’ इति पाठः । जीवितरूपं सर्वस्वमित्यर्थः । अत्र जीवितपदेन ‘ यावत्तावज्जीविते’ इति सूत्रेण विकारस्य लोपे ‘जीअं’ इति रूपम् । सत्स्वपीतरेषु पुष्पेषु स्वमेवोत्कृष्टतममिति भावः । ऋतुमङ्गलेत्यपि रूपकम् । प्रथमपरिदृश्यमनत्वादृतौ मङ्गलं सर्वत्र मङ्गलेषु प्रथमं परिजृम्भमाणत्वादृतौ मङ्गलं सर्वेष्वृतुषु वसन्तस्योत्कृष्टत्वं त्वयैव कृतमिति । ऋतुश्चासौ मङ्गलश्चेति कार्यकारणयोरभेदोपचारात् । परभृतिकायाः कोकिलायाश्चूतांकुरप्रसादनं युक्तमेव । अत्र तुमम् ’ इति पाठः प्रामादिकः । पञ्चमगणस्य पञ्चमात्रिकत्वापत्तेः । द्वितीयैकवचनादेशे ‘तुह' इति पाठेऽपि चरमेऽर्थे पञ्चमके क्लेशमुखालाद्यतिरुक्ताः (?) सा विहन्येत । तस्मात् ‘ तुमम् ’ इति पाठोऽन्याय्यः ‘तंतुंतुमंतुवंतुह्रतुमेतुएअमा’ अनेन सूत्रेण सप्तादेशा अपि भवन्ति । परभृतिके, किमेकाकिनी मन्त्रयसे | मधुकरिके, चूतकलिकां दृष्टोन्मत्ता परभृतिका भवति । छलात्कोकिलेत्यर्थः। कथमुपस्थितो मधुमासुः । मधुकरिके, तवेदानीं काल एष मदविभ्रमगीतानाम् । छलाद्भ्रमरीत्यर्थः ।


त्रुटितमिति भावः । कथमित्याश्चर्ये । मधुमास इत्यनेन मलयपवनसहकारान्तरकोकिलालापाद्यलंकृतो मास इति भावः । उपस्थितः आगतः । विरहिजनवधसामग्रीसंपन्नः काल


१ सहि ( सखि ) इत्यधिकं क० पू० २ एदं ( एतत् ) इयधिकं क० पु० ( ३ छ ( ख४) इत्यधिकं ६० पू० ।