पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( २० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


( प्रविश्य )

 नटी--अजउत्त, इयं ह्नि । आणवेदु अज्ज को णियोश्च अणुचिहियति । [ आर्यपुत्र, इयमस्मि । आज्ञापयतु आर्यः क. नियोग अनुष्ठीयतामिति ॥


भयानतिप्रयोजनतया च विरम्यते । अतउत्त आर्यपुत्र । सर्वत्रभिः पतिर्वाच्य आर्यपुत्रेति यवने’ इति भरतो क्तेर्नटींसंबुद्धिः स्थापनं प्रति । इयं ह्नि इयमस्मि ! अत्र नाके कवेः प्रायः शौरसेनी भाषेवाभिमतास्ति । उक्तं च मतुप्ताचयः प्राक्प्रतीचीभुवः सिन्ध्योर्हिमवद्विन्ध्यशैलयोः ! अन्तरावस्थितं देशमार्योवतै विंदुङ्धाः । आर्यावर्तप्रसूतासु सर्वास्वेव हि जातिषु । शौरसेनीं समाश्रित्य भाषां काव्ये प्रयोजयेत् ॥ इति “ तो 'दोऽनादौ शौरसेन्यामयुक्तस्य ? इतेि मूत्रे युक्तस्येति पर्युदसादुत्तेति तकारे दकरं [ न] भवति । अन्या साधनिका यथा-आर्यपुत्रपदे ‘ ह्रस्वः संयोगे- इयाकारस्य ह्त्रता । “ अभ्यर्थी जः ’ इति यस्य जकारः । ‘ सर्वत्र लबरामचन्द्रे ’ इति पुत्रशब्दे रेफस्य लोपः | ‘कगच जतदुपययां प्रायो रुक् ’ इति यकारस्य रुझ । “ अनादौ शेषादे शयोर्हित्वम् ’ इति जकारस्य तरस्यापि द्वित्वम् । क्वचित्पुरा तनपुस्तकं ’ अर्यउत्त ' इति पाठः । सोऽपि सांप्रदायिक एव ।


युज्यत इति भावः । आर्य ! इथमस्मि आगता भवामीति यावत् अत्रास्मीति क्रियाप दस्य वर्तमनार्थप्रत्ययेन सूत्रधाराहूनस्थ नटप्रदेशस्य वाच्यवधानं ध्वन्यते । तदुक्तम्

  • ल्या तालप्रयोगेण वीणावादनया तथा १ भाण्डाइल्या प्रवेशेन समयो शून्य इयते ।’’

इति अत्र नथा नीचषत्रत्वात्प्रातभाषायां प्राप्तायां- अथैर्योज्जः ’ इति सरेफस्य यस्य अष्करे प्राप्ते कथं द्विवयव्र इति नच वाच्यम् । प्राकृतस्थाने “ रौरसेनी विधी यते ’” इत्यभिधानात्सौरसेनीप्रासौ तत्र व युयोर्युः” इति द्वित्वयकारादेशः । नव्या नौच पात्रत्वात्प्राकृतभाषा तदुकम्- उत्तमाधममश्यामां पात्राणं खोचितस्थले । अवस्थानं समुद्दिष्टमन्ययौचित्पहानितः । भाषा तु संस्क्रुतं श्रोतमानांचानां कृतात्मनाम् । लिगिनौमंत्रिदेवाने दैवीौनमपि कुत्रचित् ॥ प्राकृतं शौरसेनौ च नाँचपात्रस्य च स्रियाः। पैशाचं मागधं वा स्याविशचात्यंतनीचयोः॥। यद्देयं नवपात्रं स्यात्तद्देयं तस्य भाषितम् ॥ ” इति प्रकृतिः संस्कृतं तद्गतं इति प्राकृतं तथा तसमं तद्रवं देशौ ।


१ अस्य ६० पा० ॥