पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः ५]
( ६१७ )
टीकाद्वयसहितम्।


 राजा--( कर्णं पिधाय ) शान्तं पापम् ।

व्यपदेशमाविलयितुं किमीहसे जनामिमं च पातयितुम् ।
कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥ २१ ॥


यावदुन्तम् । तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्य तीति ॥१ इति । अथ च समयपूर्व ज्ञानपूर्वं प्रतार्य । ‘समयाः शपथाचार कालसिद्धान्तसंविदःइत्यमरः । ईदृशैरतिक्रूरैर्हदयविद्रक्षरैः प्रय ख्यातुं न युक्तमिति संबन्धः । इदं प्रत्याख्यानं वाङ्मात्रेण, न तत्त्वतोऽग्रे परिग्रहस्य वक्ष्यमाणत्वादिति रतेरनुसंधायककवैरक्षरैरित्युक्तिः । व्यपदे शमिति । व्यपदिश्यतेऽनेनेति व्यपदेशः । कुलुमाविलयितुं मलिनीकर्तु


द्वेषादिरहितजनावस्थानयोग्यधर्मारण्ये दुष्टजनप्रवेशानर्हविशेषप्रदेश इतेि यावत् । प्रवेशद रज्यपरिपालनभ्रमणका नही तु पार्थिवः ” इति न्यायेन कामवशविकिचित्कृतकार्यं ‘‘ राजान बहुवद्भः * इति न्यायेन पुनः पुनः त्रीरत्नसंपद्विस्तृतं भवति । बरयुवतिप्रायमुत्रिताविलक्षण बिशेषभदेशे कृतकार्यं कथं विस्मृतमिति भावः । मिस्मरणकार्यं खस्या एव दोष इत्याह भावौतानहृदयमिति । अरण्यवासित्वादनागरिकतया परकृतवचननभिज्ञत्वेन नद्वचन अवणमाश्रविवस्ताचित्तम् । अनेन तदोः स्वस्याः कृन्याभावसुलभमप्रागल्भ्यं प्रति निन्दा व्यन्यते । जनमितेि । अरण्ये मृगजातिभिः सह वर्धिततया तादृग्विदग्धनागरिक- सभावात् । जननमात्रफलकं जनमित्येकवचनेन विविले एक किन मामेव वंचितवानसि न तु मत्पित्रादन् वंचयित्वा तदनुज्ञया मां परिणीत वानसौति भावः । किंच ' जनशब्देन स्वदपारग्रहेण इतः परं भर्तृपितृकुलभ्रष्टता स्वस्याः सूच्यते । समयपूर्वे संकेतपुरःसरं प्रतिज्ञापूर्वं च । अनेन यद्यपि त्वत्कृतवंचनाफळस्य अत्र लोके राज्ञस्तव शिक्षकजनो न विद्यते तथापि शपथपरित्यागजनितदौपस्य परलोकानुभव’तिर्नास्ति किमिति व्यज्यते । प्रतार्यं प्रकर्षेण वंचयित्वा । प्रतारणायाः प्रकर्षकथनेन विश्लेषासहानुरागप्रकटनार्थम् एकैकमत्र दिवसे दिवसे मदीयं नामाक्षर मित्यादि बहुव्रीविलक्षणपद्महिषभावकरण ‘‘ परिग्रहबहुत्वेऽपि वै प्रतिष्ठे कुलस्य मे ’’ इत्यादिरजकथितबद्धाभ्यासकरणखंचनावचनचातुरी सूच्यते । सांप्रतमिदानीं स्खप्रयोजने निवृत्ते सतीत्यर्थः । ईदृशैः लोकविलक्षणतनींतनानुरागप्रट्नानुचितैरसैरैः ममॅव्यथा कारिवर्णसमूहैः प्रत्याख्यातुं निराकर्तुं न युकमिति संबंधः । व्यपदेशमित्यादि । व्यपदेशं परदाराभिमर्शविमुखकुळप्रसिद्धिम् । आविलयितुं कलुषयितुम् । इमं जन मात्मानं पातयितुं पतितं कर्तुं किमीहसे इच्छासि किमिति प्रश्ने । तत्र दृष्टान्तमाह


१ रुहं इति क पु• पाठः ।