पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


मथापि वा । प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः । स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः ॥ ९ इति । वस्तुतस्यामुखपयन्तं पूर्वरङ्ग एव । यतोऽस्यैव नान्दतोऽग्रे प्ररोचनादीनि दशाङ्गयुक्तानि । तदुक्तं भावप्रकाशिका याम्-“ सभापतिः सभा सभ्या गायक़ वादका अपि नटी नटश्च मोदन्ते यत्रान्योन्यानुरञ्जनात् । अते रङ्ग इति ज्ञेयः पूर्वं यत्स प्रकल्पते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते । तस्य द्वाविंशत्यङ्गानेि चोथाप नमुखानि च ॥ १ इत्यादि च । अन्यत्रांप-‘ यन्नाट्यवस्तुनः पूर्वं रङ्ग- अवन्नोपशान्तये । कुळिवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते । यथा पनादिकान्यङ्गान्यस्य भूयांसि यद्यपि | तथाध्यवश्यं कर्तव्या नन्दी विघ्नोपशान्तये ॥ ’ इति । अत्र सूत्रधर एतदनन्तरं द्वितीयाङ्कले खनमस्ति । तस्यायमर्थः । पुनः सूत्रधार इति पदमुचरणीयम् । तदाश्रिमवाक्यकद्वीपेन संबध्यते । एवमग्रेऽपि सर्वत्र प्रविष्टपात्रनामानन्तरं द्वितीयाङ्कलेखनं तदर्थोऽयमेव बोद्धव्यः । नेपथ्यं जवनिका । तदभि मुखमवलोक्येति कविवचनम् । नटेनावलोकनकमेव कृतं तदनुवादोऽयम् । एवमनेऽपि मध्ये मध्ये कविवचो बोद्धव्यम् ।“ नपथ्यं स्याज्जवनिका रङ्गभूमेः प्रसाधनम्’ इत्थजयः , २ ऐं इतेि भाय प्रति संवृद्धिः । ‘पन चायेत संभाष्या' इति भरतवचनात् । नेपथ्य मषा चेषश्च । तदाह भरतः ‘रामादिव्यञ्जको वेषो नटे नेपथ्यमिष्यते’ इति । तस्य निधनं करणमव- सितं समाप्तं यदि, तदा ताबद्द इत आगम्यतामिति संबन्धः । तत्र मधी


दशरूपके- नान्दीं पठित्वा नाट्यादीौ सूत्रधारे विभिनंते प्रविश्य तद्वदपरः काव्यमासूत्र येद्भटः । ’ इति । तथा भोजराजेन भवप्रकाशिकायामप्युक्तम्-" नान्द्यन्ते नु प्रविष्टेन सूत्रधरेण धीमता । प्रस्तावनाय रंगस्य वृतियज्या हि भरती’ इति द्वावत्र सूत्रधारों एकः पूर्वंङगविषयकः इतर नष्टस्थापकायपरपर्यायः । पूर्वसूत्रधारसदृशगुणकृतिः तावनप्रवर्तकः । अत्र मतद्वयसाधारण्येन सूत्रधार इत्यत्र क्रियापदं न प्रयुक्तभिव्यघग न्तव्यम् । नेपथ्यभिमुखमिति ॥ नैपथ्यं नाम रंगस्थलव्यतिरेकं यवनिकान्तारितं वर्णिकापप्रणयोग्यं नष्टवर्गस्थानम् । तदुक्तम्- चतुःषष्टिकरम्छत्वा द्विषतांस्तथा पॅनः । पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य च ॥ तस्यार्षे द्विविभागे च र शीर्ष प्रकल्पचेत् । पश्चिमे षड्भािगे च नैपथ्यगृहमादिशेव । फुसीबकुटुम्बस्य स्थलीं नेष ध्यमिष्यते ॥ ” शंतेि एति । नटभूभषारौ परस्परमायैशध्दवाच्यौ । . ॥ आयें तदुषाम्-" आमन्भ्रणे बिशेषः स्यादुतमादिष्ट धानतः । भगवन्तौऽधमैर्वांच्या विद् देवर्षिलिङ्गिनः । नटमाल्याप्रजा विप्रा नटी चार्यपदचिता ।' इति । नैपथ्यविधानं