पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ३१६ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला--( अपवार्य ) इमं अवत्थन्तरं गदे तारिसे अणु राए कि व सुमराविदेण । अत्ता दाण में सअणओ त्ति चबासिद्धे एदं । ( प्रकाशम् ) अजउत्त, ( इत्यर्थोक्ते ) संसइदे दाणिं परिणहा ण एस समुदाआरो । पौरव, ण जुत्ते णाम दें तह पुरा अस्समः यदे सहावुत्ताणहिअअं इमं जणं समअपुव्वं पतारों ईदिसेहि अक्खरेहिं पचचक्खिटें । [ इदमवस्थान्तरं गते तादृशेऽनुरागे कि व स्मारितेन । आत्मेन में सूचनय इति व्यवसितमेतत् आर्यपुत्र, संशयित इदानीं परिणये नैष समुदाचारः । परख, नं युक्तं नाम ते तथा पुराश्रमपदे स्वभावचानहृदयमिमं जनं समय पूर्व प्रतायैदृशैरक्षरैः प्रत्याख्यातुम् ।


मध्यमपदलोपी समासः । इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मृतेन । आमैदानीं शौचनीय इति व्यवसेतमेतत् | आर्यपुत्र इत्य घृक्ते । संशयित इदानीं नैष समुदाचारः । पौरवेति राजवंश उत्पन्नो राजेत्यत्यन्तवघनचातुरीं धत्ते | न युक्तम् । नामेति कुत्सायाम् । ‘ नाम प्राकाश्यसंभाव्यबोधोपगमकुत्सने' इत्यमरः । तथा पुराश्रमपदे स्वभावो तानह्यमित्यनेनात्मनोऽतिमुग्धवं तेन च परवश्चनानभिज्ञत्वं पराभजः नविवेकशून्यत्वं ध्वनितम् । इमं जनं समयपूर्वे संकेतपूर्वम् । गान्धर्वेण विवहेनेत्यर्थः । `गान्धर्वः समयान्मिथः ? इति स्मरणात् । अथ च सम यपूर्व शपथं कृतवानसीत्यर्थः। अथ च समयपूर्व कालनियमपूर्वं निच सुरदिनमध्ये पञ्चदिनमध्ये वा पुरुषः प्रेष्यत इति प्रकारेण । अत एव वक्ष्यति--एकैकमत्र दिवसे, दिवसे मदीयं नामाक्षरं गणय गच्छास


पात्रीकृतः दानाहंकृतः । `वामिति विशेष्यपदानुपादानात् कुतनजननाम चरणायोग्यत भिप्रायः । स मुनिरिति संबंधः । अज उत्तेत्यदि । पैरेवेति । तत्कृतकृतन्नघ योग्यवर्णनाविस्तरसंरंभेण फणेतिः । तव कुप्रसिद्धा विश्वसनीयस्य तादृश नुरागप्रकटनवतस्तवेते यावत् । न युक्तं कृतज्ञतया विश्वस्तजनर्वचनं न योग्यम् । नामवधारणे । युक्तमेव न भवतीत्यर्थः । पुरेति कालज्ञापमेन चिरविश्यैषादन्तः धुरत्र यो मां विस्मृतोऽसीति ज्ञष्यते । आश्रमपदे शान्तिप्रधान ग


( आत्मगतम् ) इति ई० पू० पाठः । २ संपदं ( सांप्रतम् ) इत्यधिकं क० पु•।